-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1 Atichattiyattheraapadāna
Chattavagga
Atichattiyattheraapadāna
1.
| 2278 “Parinibbute bhagavati, |
| atthadassīnaruttame; |
| Chattātichattaṃ kāretvā, |
| thūpamhi abhiropayiṃ. |
2.
| 2279 Kālena kālamāgantvā, |
| namassiṃ lokanāyakaṃ; |
| Pupphacchadanaṃ katvāna, |
| chattamhi abhiropayiṃ. |
3.
| 2280 Sattarase kappasate, |
| devarajjamakārayiṃ; |
| Manussattaṃ na gacchāmi, |
| thūpapūjāyidaṃ phalaṃ. |
4.
| 2281 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2282 Itthaṃ sudaṃ āyasmā atichattiyo thero imā gāthāyo abhāsitthāti.
2283 Atichattiyattherassāpadānaṃ paṭhamaṃ.