-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.10 Pallaṅkadāyakattheraapadāna
Chattavagga
Pallaṅkadāyakattheraapadāna
48.
| 2343 “Sumedhassa bhagavato, |
| lokajeṭṭhassa tādino; |
| Pallaṅko hi mayā dinno, |
| sauttarasapacchado. |
49.
| 2344 Sattaratanasampanno, |
| pallaṅko āsi so tadā; |
| Mama saṅkappamaññāya, |
| nibbattati sadā mama. |
50.
| 2345 Tiṃsakappasahassamhi, |
| pallaṅkamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pallaṅkassa idaṃ phalaṃ. |
51.
| 2346 Vīsakappasahassamhi, |
| suvaṇṇābhā tayo janā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
52.
| 2347 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1987) |
2348 Itthaṃ sudaṃ āyasmā pallaṅkadāyako thero imā gāthāyo abhāsitthāti.
2349 Pallaṅkadāyakattherassāpadānaṃ dasamaṃ.
2350 Chattavaggo pannarasamo.
2351 Tassuddānaṃ
| 2352 Chattaṃ thambho ca vedi ca, |
| parivārumapupphiyo; |
| Anulepo ca maggo ca, |
| phalako ca vaṭaṃsako; |
| Pallaṅkadāyī ca gāthāyo, |
| chappaññāsa pakittitāti. |