-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.9 Sālapupphadāyakattheraapadāna
Sobhitavagga
Sālapupphadāyakattheraapadāna
60.
| 2257 “Migarājā tadā āsiṃ, |
| abhijāto sukesarī; |
| Giriduggaṃ gavesanto, |
| addasaṃ lokanāyakaṃ. |
61.
| 2258 Ayaṃ nu kho mahāvīro, |
| nibbāpeti mahājanaṃ; |
| Yannūnāhaṃ upāseyyaṃ, |
| devadevaṃ narāsabhaṃ. |
62.
| 2259 Sākhaṃ sālassa bhañjitvā, |
| sakosaṃ pupphamāhariṃ; |
| Upagantvāna sambuddhaṃ, |
| adāsiṃ pupphamuttamaṃ. |
63.
| 2260 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphadānassidaṃ phalaṃ. |
64.
| 2261 Ito ca navame kappe, |
| virocanasanāmakā; |
| Tayo āsiṃsu rājāno, |
| cakkavattī mahabbalā. |
65.
| 2262 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2263 Itthaṃ sudaṃ āyasmā sālapupphadāyako thero imā gāthāyo abhāsitthāti.
2264 Sālapupphadāyakattherassāpadānaṃ navamaṃ.