-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.8 Ekapasādaniyattheraapadāna
Sobhitavagga
Ekapasādaniyattheraapadāna
55.
| 2250 “Nārado iti me nāmaṃ, |
| kesavo iti maṃ vidū; |
| Kusalākusalaṃ esaṃ, |
| agamaṃ buddhasantikaṃ. |
56.
| 2251 Mettacitto kāruṇiko, |
| atthadassī mahāmuni; |
| Assāsayanto satte so, |
| dhammaṃ deseti cakkhumā. |
57.
| 2252 Sakaṃ cittaṃ pasādetvā, |
| sire katvāna añjaliṃ; |
| Satthāraṃ abhivādetvā, |
| pakkāmiṃ pācināmukho. |
58.
| 2253 Sattarase kappasate, |
| rājā āsi mahīpati; |
| Amittatāpano nāma, |
| cakkavattī mahabbalo. |
59.
| 2254 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2255 Itthaṃ sudaṃ āyasmā ekapasādaniyo thero imā gāthāyo abhāsitthāti.
2256 Ekapasādaniyattherassāpadānaṃ aṭṭhamaṃ.