-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.7 Atthasandassakattheraapadāna
Sobhitavagga
Atthasandassakattheraapadāna
47.
| 2240 “Visālamāḷe āsīno, |
| addasaṃ lokanāyakaṃ; |
| Khīṇāsavaṃ balappattaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
48.
| 2241 Satasahassā tevijjā, |
| chaḷabhiññā mahiddhikā; |
| Parivārenti sambuddhaṃ, |
| ko disvā nappasīdati. |
49.
| 2242 Ñāṇe upanidhā yassa, |
| na vijjati sadevake; |
| Anantañāṇaṃ sambuddhaṃ, |
| ko disvā nappasīdati. |
50.
| 2243 Dhammakāyañca dīpentaṃ, |
| kevalaṃ ratanākaraṃ; |
| Vikappetuṃ na sakkonti, |
| ko disvā nappasīdati. |
51.
| 2244 Imāhi tīhi gāthāhi, |
| nāradovhayavacchalo; |
| Padumuttaraṃ thavitvāna, |
| sambuddhaṃ aparājitaṃ. |
52.
| 2245 Tena cittappasādena, |
| buddhasanthavanena ca; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
53.
| 2246 Ito tiṃsakappasate, |
| sumitto nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
54.
| 2247 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2248 Itthaṃ sudaṃ āyasmā atthasandassako thero imā gāthāyo abhāsitthāti.
2249 Atthasandassakattherassāpadānaṃ sattamaṃ.