-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.6 Campakapupphiyattheraapadāna
Sobhitavagga
Campakapupphiyattheraapadāna
41.
| 2232 “Kaṇikāraṃva jotantaṃ, |
| nisinnaṃ pabbatantare; |
| Obhāsentaṃ disā sabbā, |
| osadhiṃ viya tārakaṃ. |
42.
| 2233 Tayo māṇavakā āsuṃ, |
| sake sippe susikkhitā; |
| Khāribhāraṃ gahetvāna, |
| anventi mama pacchato. |
43.
| 2234 Puṭake satta pupphāni, |
| nikkhittāni tapassinā; |
| Gahetvā tāni ñāṇamhi, |
| vessabhussābhiropayiṃ. |
44.
| 2235 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| ñāṇapūjāyidaṃ phalaṃ. |
45.
| 2236 Ekūnatiṃsakappamhi, |
| vipulābhasanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
46.
| 2237 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2238 Itthaṃ sudaṃ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.
2239 Campakapupphiyattherassāpadānaṃ chaṭṭhaṃ.