-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.5 Rahosaññakattheraapadāna
Sobhitavagga
Rahosaññakattheraapadāna
34.
| 2223 “Himavantassāvidūre, |
| vasabho nāma pabbato; |
| Tasmiṃ pabbatapādamhi, |
| assamo āsi māpito. |
35.
| 2224 Tīṇi sissasahassāni, |
| vācesiṃ brāhmaṇo tadā; |
| Saṃharitvāna te sisse, |
| ekamantaṃ upāvisiṃ. |
36.
| 2225 Ekamantaṃ nisīditvā, |
| brāhmaṇo mantapāragū; |
| Buddhavedaṃ gavesanto, |
| ñāṇe cittaṃ pasādayiṃ. |
37.
| 2226 Tattha cittaṃ pasādetvā, |
| nisīdiṃ paṇṇasanthare; |
| Pallaṅkaṃ ābhujitvāna, |
| tattha kālaṅkato ahaṃ. |
38.
| 2227 Ekattiṃse ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ñāṇasaññāyidaṃ phalaṃ. |
39.
| 2228 Sattavīsatikappamhi, |
| rājā siridharo ahu; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
40.
| 2229 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2230 Itthaṃ sudaṃ āyasmā rahosaññako thero imā gāthāyo abhāsitthāti.
2231 Rahosaññakattherassāpadānaṃ pañcamaṃ.