-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.4 Pupphacchadaniyattheraapadāna
Sobhitavagga
Pupphacchadaniyattheraapadāna
26.
| 2213 “Sunando nāma nāmena, |
| brāhmaṇo mantapāragū; |
| Ajjhāyako yācayogo, |
| vājapeyyaṃ ayājayi. |
27.
| 2214 Padumuttaro lokavidū, |
| aggo kāruṇiko isi; |
| Janataṃ anukampanto, |
| ambare caṅkamī tadā. |
28.
| 2215 Caṅkamitvāna sambuddho, |
| sabbaññū lokanāyako; |
| Mettāya aphari satte, |
| appamāṇe nirūpadhi. |
29.
| 2216 Vaṇṭe chetvāna pupphāni, |
| brāhmaṇo mantapāragū; |
| Sabbe sisse samānetvā, |
| ākāse ukkhipāpayi. |
30.
| 2217 Yāvatā nagaraṃ āsi, |
| pupphānaṃ chadanaṃ tadā; |
| Buddhassa ānubhāvena, |
| sattāhaṃ na vigacchatha. |
31.
| 2218 Teneva sukkamūlena, |
| anubhotvāna sampadā; |
| Sabbāsave pariññāya, |
| tiṇṇo loke visattikaṃ. |
32.
| 2219 Ekārase kappasate, |
| pañcatiṃsāsu khattiyā; |
| Ambaraṃsasanāmā te, |
| cakkavattī mahabbalā. |
33.
| 2220 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2221 Itthaṃ sudaṃ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.
2222 Pupphacchadaniyattherassāpadānaṃ catutthaṃ.