-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.3 Candanapūjanakattheraapadāna
Sobhitavagga
Candanapūjanakattheraapadāna
17.
| 2202 “Candabhāgānadītīre, |
| ahosiṃ kinnaro tadā; |
| Pupphabhakkho cahaṃ āsiṃ, |
| pupphānivasano tathā. |
18.
| 2203 Atthadassī tu bhagavā, |
| lokajeṭṭho narāsabho; |
| Vipinaggena niyyāsi, |
| haṃsarājāva ambare. |
19.
| 2204 Namo te purisājañña, |
| cittaṃ te suvisodhitaṃ; |
| Pasannamukhavaṇṇosi, |
| vippasannamukhindriyo. |
20.
| 2205 Orohitvāna ākāsā, |
| bhūripañño sumedhaso; |
| Saṅghāṭiṃ pattharitvāna, |
| pallaṅkena upāvisi. |
21.
| 2206 Vilīnaṃ candanādāya, |
| agamāsiṃ jinantikaṃ; |
| Pasannacitto sumano, |
| buddhassa abhiropayiṃ. |
22.
| 2207 Abhivādetvāna sambuddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Pāmojjaṃ janayitvāna, |
| pakkāmiṃ uttarāmukho. |
23.
| 2208 Aṭṭhārase kappasate, |
| candanaṃ yaṃ apūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
24.
| 2209 Catuddase kappasate, |
| ito āsiṃsu te tayo; |
| Rohaṇī nāma nāmena, |
| cakkavattī mahabbalā. |
25.
| 2210 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2211 Itthaṃ sudaṃ āyasmā candanapūjanako thero imā gāthāyo abhāsitthāti.
2212
Candanapūjanakattherassāpadānaṃ tatiyaṃ.
Aṭṭhamabhāṇavāraṃ.