-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.2 Sudassanattheraapadāna
Sobhitavagga
Sudassanattheraapadāna
10.
| 2193 “Vinatā nadiyā tīre, |
| pilakkhu phalito ahu; |
| Tāhaṃ rukkhaṃ gavesanto, |
| addasaṃ lokanāyakaṃ. |
11.
| 2194 Ketakaṃ pupphitaṃ disvā, |
| vaṇṭe chetvānahaṃ tadā; |
| Buddhassa abhiropesiṃ, |
| sikhino lokabandhuno. |
12.
| 2195 Yena ñāṇena pattosi, |
| accutaṃ amataṃ padaṃ; |
| Taṃ ñāṇaṃ abhipūjemi, |
| buddhaseṭṭha mahāmuni. |
13.
| 2196 Ñāṇamhi pūjaṃ katvāna, |
| pilakkhumaddasaṃ ahaṃ; |
| Paṭiladdhomhi taṃ paññaṃ, |
| ñāṇapūjāyidaṃ phalaṃ. |
14.
| 2197 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| ñāṇapūjāyidaṃ phalaṃ. |
15.
| 2198 Ito terasakappamhi, |
| dvādasāsuṃ phaluggatā; |
| Sattaratanasampannā, |
| cakkavattī mahapphalā. |
16.
| 2199 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2200 Itthaṃ sudaṃ āyasmā sudassano thero imā gāthāyo abhāsitthāti.
2201 Sudassanattherassāpadānaṃ dutiyaṃ.