-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.1 Sobhitattheraapadāna
Sobhitavagga
Sobhitattheraapadāna
1.
| 2182 “Padumuttaro nāma jino, |
| lokajeṭṭho narāsabho; |
| Mahato janakāyassa, |
| deseti amataṃ padaṃ. |
2.
| 2183 Tassāhaṃ vacanaṃ sutvā, |
| vācāsabhimudīritaṃ; |
| Añjaliṃ paggahetvāna, |
| ekaggo āsahaṃ tadā. |
3.
| 2184 ‘Yathā samuddo udadhīnamaggo, |
| Nerū nagānaṃ pavaro siluccayo; |
| Tatheva ye cittavasena vattare’, |
| Na buddhañāṇassa kalaṃ upenti te. |
4.
| 2185 Dhammavidhiṃ ṭhapetvāna, |
| buddho kāruṇiko isi; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
5.
| 2186 ‘Yo so ñāṇaṃ pakittesi, |
| buddhamhi lokanāyake; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ na gamissati. |
6.
| 2187 Kilese jhāpayitvāna, |
| ekaggo susamāhito; |
| Sobhito nāma nāmena, |
| hessati satthu sāvako’. |
7.
| 2188 Paññāse kappasahasse, |
| sattevāsuṃ yasuggatā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
8.
| 2189 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
9.
| 2190 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2191 Itthaṃ sudaṃ āyasmā sobhito thero imā gāthāyo abhāsitthāti.
2192 Sobhitattherassāpadānaṃ paṭhamaṃ.