-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.10 Piyālaphaladāyakattheraapadāna
Sobhitavagga
Piyālaphaladāyakattheraapadāna
66.
| 2265 “Pārāvato tadā āsiṃ, |
| paraṃ anuparodhako; |
| Pabbhāre seyyaṃ kappemi, |
| avidūre sikhisatthuno. |
67.
| 2266 Sāyaṃ pātañca passāmi, |
| buddhaṃ lokagganāyakaṃ; |
| Deyyadhammo ca me natthi, |
| dvipadindassa tādino. |
68.
| 2267 Piyālaphalamādāya, |
| agamaṃ buddhasantikaṃ; |
| Paṭiggahesi bhagavā, |
| lokajeṭṭho narāsabho. |
69.
| 2268 Tato paraṃ upādāya, |
| paricāriṃ vināyakaṃ; |
| Tena cittappasādena, |
| tattha kālaṅkato ahaṃ. |
70.
| 2269 Ekattiṃse ito kappe, |
| yaṃ phalaṃ adadiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
71.
| 2270 Ito pannarase kappe, |
| tayo āsuṃ piyālino; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
72.
| 2271 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1935) |
2272 Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
2273 Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.
2274 Sobhitavaggo cuddasamo.
2275 Tassuddānaṃ
| 2276 Sobhitasudassano ca, |
| candano pupphachadano; |
| Raho campakapupphī ca, |
| atthasandassakena ca. |
| 2277 Ekapasādī sāladado, |
| dasamo phaladāyako; |
| Gāthāyo sattati dve ca, |
| gaṇitāyo vibhāvibhi. |