-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.9 Gaṇṭhipupphiyattheraapadāna
Sereyyavagga
Gaṇṭhipupphiyattheraapadāna
91.
| 2160 “Suvaṇṇavaṇṇo sambuddho, |
| vipassī dakkhiṇāraho; |
| Purakkhato sāvakehi, |
| ārāmā abhinikkhami. |
92.
| 2161 Disvānahaṃ buddhaseṭṭhaṃ, |
| sabbaññuṃ tamanāsakaṃ; |
| Pasannacitto sumano, |
| gaṇṭhipupphaṃ apūjayiṃ. |
93.
| 2162 Tena cittappasādena, |
| dvipadindassa tādino; |
| Haṭṭho haṭṭhena cittena, |
| puna vandiṃ tathāgataṃ. |
94.
| 2163 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
95.
| 2164 Ekatālīsito kappe, |
| caraṇo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
96.
| 2165 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2166 Itthaṃ sudaṃ āyasmā gaṇṭhipupphiyo thero imā gāthāyo abhāsitthāti.
2167 Gaṇṭhipupphiyattherassāpadānaṃ navamaṃ.