-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.8 Ñāṇasaññikattheraapadāna
Sereyyavagga
Ñāṇasaññikattheraapadāna
84.
| 2151 “Pabbate himavantamhi, |
| vasāmi pabbatantare; |
| Pulinaṃ sobhanaṃ disvā, |
| buddhaseṭṭhaṃ anussariṃ. |
85.
| 2152 Ñāṇe upanidhā natthi, |
| saṅkhāraṃ natthi satthuno; |
| Sabbadhammaṃ abhiññāya, |
| ñāṇena adhimuccati. |
86.
| 2153 Namo te purisājañña, |
| namo te purisuttama; |
| Ñāṇena te samo natthi, |
| yāvatā ñāṇamuttamaṃ. |
87.
| 2154 Ñāṇe cittaṃ pasādetvā, |
| kappaṃ saggamhi modahaṃ; |
| Avasesesu kappesu, |
| kusalaṃ caritaṃ mayā. |
88.
| 2155 Ekanavutito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ñāṇasaññāyidaṃ phalaṃ. |
89.
| 2156 Ito sattatikappamhi, |
| eko pulinapupphiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
90.
| 2157 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2158 Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.
2159 Ñāṇasaññikattherassāpadānaṃ aṭṭhamaṃ.