-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.7 Phaladāyakattheraapadāna
Sereyyavagga
Phaladāyakattheraapadāna
75.
| 2140 “Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Himavantassāvidūre, |
| vasāmi assame ahaṃ. |
76.
| 2141 Aggihuttañca me atthi, |
| puṇḍarīkaphalāni ca; |
| Puṭake nikkhipitvāna, |
| dumagge laggitaṃ mayā. |
77.
| 2142 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mamuddharitukāmo so, |
| bhikkhanto mamupāgami. |
78.
| 2143 Pasannacitto sumano, |
| phalaṃ buddhassadāsahaṃ; |
| Vittisañjanano mayhaṃ, |
| diṭṭhadhammasukhāvaho. |
79.
| 2144 Suvaṇṇavaṇṇo sambuddho, |
| āhutīnaṃ paṭiggaho; |
| Antalikkhe ṭhito satthā, |
| imaṃ gāthaṃ abhāsatha. |
80.
| 2145 ‘Iminā phaladānena, |
| cetanāpaṇidhīhi ca; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjati’. |
81.
| 2146 Teneva sukkamūlena, |
| anubhotvāna sampadā; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
82.
| 2147 Ito sattasate kappe, |
| rājā āsiṃ sumaṅgalo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
83.
| 2148 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2149 Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.
2150 Phaladāyakattherassāpadānaṃ sattamaṃ.