-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.6 Kusumāsaniyattheraapadāna
Sereyyavagga
Kusumāsaniyattheraapadāna
65.
| 2128 “Nagare dhaññavatiyā, |
| ahosiṃ brāhmaṇo tadā; |
| Lakkhaṇe itihāse ca, |
| sanighaṇḍusakeṭubhe. |
66.
| 2129 Padako veyyākaraṇo, |
| nimittakovido ahaṃ; |
| Mante ca sisse vācesiṃ, |
| tiṇṇaṃ vedāna pāragū. |
67.
| 2130 Pañca uppalahatthāni, |
| piṭṭhiyaṃ ṭhapitāni me; |
| Āhutiṃ yiṭṭhukāmohaṃ, |
| pitumātusamāgame. |
68.
| 2131 Tadā vipassī bhagavā, |
| bhikkhusaṃghapurakkhato; |
| Obhāsento disā sabbā, |
| āgacchati narāsabho. |
69.
| 2132 Āsanaṃ paññapetvāna, |
| nimantetvā mahāmuniṃ; |
| Santharitvāna taṃ pupphaṃ, |
| abhinesiṃ sakaṃ gharaṃ. |
70.
| 2133 Yaṃ me atthi sake gehe, |
| āmisaṃ paccupaṭṭhitaṃ; |
| Tāhaṃ buddhassa pādāsiṃ, |
| pasanno sehi pāṇibhi. |
71.
| 2134 Bhuttāviṃ kālamaññāya, |
| pupphahatthamadāsahaṃ; |
| Anumoditvāna sabbaññū, |
| pakkāmi uttarāmukho. |
72.
| 2135 Ekanavutito kappe, |
| yaṃ pupphamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pupphadānassidaṃ phalaṃ. |
73.
| 2136 Anantaraṃ ito kappe, |
| rājāhuṃ varadassano; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
74.
| 2137 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2138 Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti.
2139 Kusumāsaniyattherassāpadānaṃ chaṭṭhaṃ.