-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.5 Sammukhāthavikattheraapadāna
Sereyyavagga
Sammukhāthavikattheraapadāna
41.
| 2102 “Jāyamāne vipassimhi, |
| nimittaṃ byākariṃ ahaṃ; |
| ‘Nibbāpayiñca janataṃ, |
| buddho loke bhavissati. |
42.
| 2103 Yasmiñca jāyamānasmiṃ, |
| dasasahassi kampati; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
43.
| 2104 Yasmiñca jāyamānasmiṃ, |
| āloko vipulo ahu; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
44.
| 2105 Yasmiñca jāyamānasmiṃ, |
| saritāyo na sandayuṃ; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
45.
| 2106 Yasmiñca jāyamānasmiṃ, |
| avīcaggi na pajjali; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
46.
| 2107 Yasmiñca jāyamānasmiṃ, |
| pakkhisaṅgho na sañcari; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
47.
| 2108 Yasmiñca jāyamānasmiṃ, |
| vātakkhandho na vāyati; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
48.
| 2109 Yasmiñca jāyamānasmiṃ, |
| sabbaratanāni jotayuṃ; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
49.
| 2110 Yasmiñca jāyamānasmiṃ, |
| sattāsuṃ padavikkamā; |
| So dāni bhagavā satthā, |
| dhammaṃ deseti cakkhumā. |
50.
| 2111 Jātamatto ca sambuddho, |
| disā sabbā vilokayi; |
| Vācāsabhimudīresi, |
| esā buddhāna dhammatā’. |
51.
| 2112 Saṃvejayitvā janataṃ, |
| thavitvā lokanāyakaṃ; |
| Sambuddhaṃ abhivādetvā, |
| pakkāmiṃ pācināmukho. |
52.
| 2113 Ekanavutito kappe, |
| yaṃ buddhamabhithomayiṃ; |
| Duggatiṃ nābhijānāmi, |
| thomanāya idaṃ phalaṃ. |
53.
| 2114 Ito navutikappamhi, |
| sammukhāthavikavhayo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
54.
| 2115 Pathavīdundubhi nāma, |
| ekūnanavutimhito; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
55.
| 2116 Aṭṭhāsītimhito kappe, |
| obhāso nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
56.
| 2117 Sattāsītimhito kappe, |
| saritacchedanavhayo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
57.
| 2118 Agginibbāpano nāma, |
| kappānaṃ chaḷasītiyā; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
58.
| 2119 Gatipacchedano nāma, |
| kappānaṃ pañcasītiyā; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
59.
| 2120 Rājā vātasamo nāma, |
| kappānaṃ cullasītiyā; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
60.
| 2121 Ratanapajjalo nāma, |
| kappānaṃ teasītiyā; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
61.
| 2122 Padavikkamano nāma, |
| kappānaṃ dveasītiyā; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
62.
| 2123 Rājā vilokano nāma, |
| kappānaṃ ekasītiyā; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
63.
| 2124 Girasāroti nāmena, |
| kappesītimhi khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
64.
| 2125 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2126 Itthaṃ sudaṃ āyasmā sammukhāthaviko thero imā gāthāyo abhāsitthāti.
2127 Sammukhāthavikattherassāpadānaṃ pañcamaṃ.