-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.4 Gandhodakiyattheraapadāna
Sereyyavagga
Gandhodakiyattheraapadāna
35.
| 2094 “Nisajja pāsādavare, |
| vipassiṃ addasaṃ jinaṃ; |
| Kakudhaṃ vilasantaṃva, |
| sabbaññuṃ tamanāsakaṃ. |
36.
| 2095 Pāsādassāvidūre ca, |
| gacchati lokanāyako; |
| Pabhā niddhāvate tassa, |
| yathā ca sataraṃsino. |
37.
| 2096 Gandhodakañca paggayha, |
| buddhaseṭṭhaṃ samokiriṃ; |
| Tena cittappasādena, |
| tattha kālaṅkato ahaṃ. |
38.
| 2097 Ekanavutito kappe, |
| yaṃ gandhodakamākiriṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
39.
| 2098 Ekattiṃse ito kappe, |
| sugandho nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
40.
| 2099 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2100 Itthaṃ sudaṃ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.
2101 Gandhodakiyattherassāpadānaṃ catutthaṃ.