-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.3 Pāyasadāyakattheraapadāna
Sereyyavagga
Pāyasadāyakattheraapadāna
26.
| 2083 “Suvaṇṇavaṇṇo sambuddho, |
| Bāttiṃsavaralakkhaṇo; |
| Pavanā abhinikkhanto, |
| Bhikkhusaṃghapurakkhato. |
27.
| 2084 Mahaccā kaṃsapātiyā, |
| vaḍḍhetvā pāyasaṃ ahaṃ; |
| Āhutiṃ yiṭṭhukāmo so, |
| upanesiṃ baliṃ ahaṃ. |
28.
| 2085 Bhagavā tamhi samaye, |
| lokajeṭṭho narāsabho; |
| Caṅkamaṃ susamārūḷho, |
| ambare anilāyane. |
29.
| 2086 Tañca acchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Ṭhapayitvā kaṃsapātiṃ, |
| vipassiṃ abhivādayiṃ. |
30.
| 2087 Tuvaṃ devosi sabbaññū, |
| sadeve sahamānuse; |
| Anukampaṃ upādāya, |
| paṭigaṇha mahāmuni. |
31.
| 2088 Paṭiggahesi bhagavā, |
| sabbaññū lokanāyako; |
| Mama saṅkappamaññāya, |
| satthā loke mahāmuni. |
32.
| 2089 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pāyasassa idaṃ phalaṃ. |
33.
| 2090 Ekatālīsito kappe, |
| buddho nāmāsi khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
34.
| 2091 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2092 Itthaṃ sudaṃ āyasmā pāyasadāyako thero imā gāthāyo abhāsitthāti.
2093 Pāyasadāyakattherassāpadānaṃ tatiyaṃ.