-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.10 Padumapūjakattheraapadāna
Sereyyavagga
Padumapūjakattheraapadāna
97.
| 2168 “Himavantassāvidūre, |
| gotamo nāma pabbato; |
| Nānārukkhehi sañchanno, |
| mahābhūtagaṇālayo. |
98.
| 2169 Vemajjhamhi ca tassāsi, |
| assamo abhinimmito; |
| Purakkhato sasissehi, |
| vasāmi assame ahaṃ. |
99.
| 2170 Āyantu me sissagaṇā, |
| padumaṃ āharantu me; |
| Buddhapūjaṃ karissāmi, |
| dvipadindassa tādino. |
100.
| 2171 Evanti te paṭissutvā, |
| padumaṃ āhariṃsu me; |
| Tathā nimittaṃ katvāhaṃ, |
| buddhassa abhiropayiṃ. |
101.
| 2172 Sisse tadā samānetvā, |
| sādhukaṃ anusāsahaṃ; |
| Mā kho tumhe pamajjittha, |
| appamādo sukhāvaho. |
102.
| 2173 Evaṃ samanusāsitvā, |
| te sisse vacanakkhame; |
| Appamādaguṇe yutto, |
| tadā kālaṅkato ahaṃ. |
103.
| 2174 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
104.
| 2175 Ekapaññāsakappamhi, |
| rājā āsiṃ jaluttamo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
105.
| 2176 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1863) |
2177 Itthaṃ sudaṃ āyasmā padumapūjako thero imā gāthāyo abhāsitthāti.
2178 Padumapūjakattherassāpadānaṃ dasamaṃ.
2179 Sereyyavaggo terasamo.
2180 Tassuddānaṃ
| 2181 Sereyyako pupphathūpi, |
| pāyaso gandhathomako; |
| Āsani phalasaññī ca, |
| gaṇṭhipadumapupphiyo; |
| Pañcuttarasatā gāthā, |
| gaṇitā atthadassibhi. |