-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.2 Sumaṅgalattheraapadāna
Mahāparivāravagga
Sumaṅgalattheraapadāna
11.
| 1953 “Atthadassī jinavaro, |
| lokajeṭṭho narāsabho; |
| Vihārā abhinikkhamma, |
| taḷākaṃ upasaṅkami. |
12.
| 1954 Nhatvā pitvā ca sambuddho, |
| uttaritvekacīvaro; |
| Aṭṭhāsi bhagavā tattha, |
| vilokento disodisaṃ. |
13.
| 1955 Bhavane upaviṭṭhohaṃ, |
| addasaṃ lokanāyakaṃ; |
| Haṭṭho haṭṭhena cittena, |
| apphoṭesiṃ ahaṃ tadā. |
14.
| 1956 Sataraṃsiṃva jotantaṃ, |
| pabhāsantaṃva kañcanaṃ; |
| Naccagīte payuttohaṃ, |
| pañcaṅgatūriyamhi ca. |
15.
| 1957 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sabbe satte abhibhomi, |
| vipulo hoti me yaso. |
16.
| 1958 Namo te purisājañña, |
| namo te purisuttama; |
| Attānaṃ tosayitvāna, |
| pare tosesi tvaṃ muni. |
17.
| 1959 Pariggahe nisīditvā, |
| hāsaṃ katvāna subbate; |
| Upaṭṭhahitvā sambuddhaṃ, |
| tusitaṃ upapajjahaṃ. |
18.
| 1960 Soḷaseto kappasate, |
| dvinavaekacintitā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
19.
| 1961 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1962 Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.
1963 Sumaṅgalattherassāpadānaṃ dutiyaṃ.