-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.3 Saraṇagamaniyattheraapadāna
Mahāparivāravagga
Saraṇagamaniyattheraapadāna
20.
| 1964 “Ubhinnaṃ devarājūnaṃ, |
| saṅgāmo samupaṭṭhito; |
| Ahosi samupabyūḷho, |
| mahāghoso avattatha. |
21.
| 1965 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Antalikkhe ṭhito satthā, |
| saṃvejesi mahājanaṃ. |
22.
| 1966 Sabbe devā attamanā, |
| nikkhittakavacāvudhā; |
| Sambuddhaṃ abhivādetvā, |
| ekaggāsiṃsu tāvade. |
23.
| 1967 Mayhaṃ saṅkappamaññāya, |
| vācāsabhimudīrayi; |
| Anukampako lokavidū, |
| nibbāpesi mahājanaṃ. |
24.
| 1968 Paduṭṭhacitto manujo, |
| ekapāṇaṃ viheṭhayaṃ; |
| Tena cittappadosena, |
| apāyaṃ upapajjati. |
25.
| 1969 Saṅgāmasīse nāgova, |
| bahū pāṇe viheṭhayaṃ; |
| Nibbāpetha sakaṃ cittaṃ, |
| mā haññittho punappunaṃ. |
26.
| 1970 Dvinnampi yakkharājūnaṃ, |
| senā sā vimhitā ahu; |
| Saraṇañca upāgacchuṃ, |
| lokajeṭṭhaṃ sutādinaṃ. |
27.
| 1971 Saññāpetvāna janataṃ, |
| padamuddhari cakkhumā; |
| Pekkhamānova devehi, |
| pakkāmi uttarāmukho. |
28.
| 1972 Paṭhamaṃ saraṇaṃ gacchiṃ, |
| dvipadindassa tādino; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
29.
| 1973 Mahādundubhināmā ca, |
| soḷasāsuṃ rathesabhā; |
| Tiṃsakappasahassamhi, |
| rājāno cakkavattino. |
30.
| 1974 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1975 Itthaṃ sudaṃ āyasmā saraṇagamaniyo thero imā gāthāyo abhāsitthāti.
1976 Saraṇagamaniyattherassāpadānaṃ tatiyaṃ.