-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1 Mahāparivārakattheraapadāna
Mahāparivāravagga
Mahāparivārakattheraapadāna
1.
| 1941 “Vipassī nāma bhagavā, |
| lokajeṭṭho narāsabho; |
| Aṭṭhasaṭṭhisahassehi, |
| pāvisi bandhumaṃ tadā. |
2.
| 1942 Nagarā abhinikkhamma, |
| agamaṃ dīpacetiyaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| āhutīnaṃ paṭiggahaṃ. |
3.
| 1943 Cullāsītisahassāni, |
| yakkhā mayhaṃ upantike; |
| Upaṭṭhahanti sakkaccaṃ, |
| indaṃva tidasā gaṇā. |
4.
| 1944 Bhavanā abhinikkhamma, |
| dussaṃ paggayhahaṃ tadā; |
| Sirasā abhivādesiṃ, |
| tañcādāsiṃ mahesino. |
5.
| 1945 Aho buddhā aho dhammā, |
| aho no satthu sampadā; |
| Buddhassa ānubhāvena, |
| vasudhāyaṃ pakampatha. |
6.
| 1946 Tañca acchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Buddhe cittaṃ pasādemi, |
| dvipadindamhi tādine. |
7.
| 1947 Sohaṃ cittaṃ pasādetvā, |
| dussaṃ datvāna satthuno; |
| Saraṇañca upāgacchiṃ, |
| sāmacco saparijjano. |
8.
| 1948 Ekanavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
9.
| 1949 Ito pannarase kappe, |
| soḷasāsuṃ suvāhanā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
10.
| 1950 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1951 Itthaṃ sudaṃ āyasmā mahāparivārako thero imā gāthāyo abhāsitthāti.
1952 Mahāparivārakattherassāpadānaṃ paṭhamaṃ.