-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.9 Biḷālidāyakattheraapadāna
Bhikkhadāyivagga
Biḷālidāyakattheraapadāna
53.
| 1920 “Himavantassāvidūre, |
| vasāmi paṇṇasanthare; |
| Ghāsesu gedhamāpanno, |
| seyyasīlo cahaṃ tadā. |
54.
| 1921 Khaṇantālu kalambāni, |
| biḷālitakkalāni ca; |
| Kolaṃ bhallātakaṃ billaṃ, |
| āhatvā paṭiyāditaṃ. |
55.
| 1922 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama saṅkappamaññāya, |
| āgacchi mama santikaṃ. |
56.
| 1923 Upāgataṃ mahānāgaṃ, |
| devadevaṃ narāsabhaṃ; |
| Biḷāliṃ paggahetvāna, |
| pattamhi okiriṃ ahaṃ. |
57.
| 1924 Paribhuñji mahāvīro, |
| tosayanto mamaṃ tadā; |
| Paribhuñjitvāna sabbaññū, |
| imaṃ gāthaṃ abhāsatha. |
58.
| 1925 ‘Sakaṃ cittaṃ pasādetvā, |
| biḷāliṃ me adā tuvaṃ; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjasi’. |
59.
| 1926 Carimaṃ vattate mayhaṃ, |
| bhavā sabbe samūhatā; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
60.
| 1927 Catupaññāsito kappe, |
| sumekhaliyasavhayo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
61.
| 1928 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1929 Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.
1930 Biḷālidāyakattherassāpadānaṃ navamaṃ.