-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.10 Reṇupūjakattheraapadāna
Bhikkhadāyivagga
Reṇupūjakattheraapadāna
62.
| 1931 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Sataraṃsiṃva bhāṇumaṃ; |
| Obhāsentaṃ disā sabbā, |
| Uḷurājaṃva pūritaṃ. |
63.
| 1932 Purakkhataṃ sāvakehi, |
| sāgareheva medaniṃ; |
| Nāgaṃ paggayha reṇūhi, |
| vipassissābhiropayiṃ. |
64.
| 1933 Ekanavutito kappe, |
| yaṃ reṇumabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
65.
| 1934 Paṇṇatālīsito kappe, |
| reṇu nāmāsi khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
66.
| 1935 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1668) |
1936 Itthaṃ sudaṃ āyasmā reṇupūjako thero imā gāthāyo abhāsitthāti.
1937 Reṇupūjakattherassāpadānaṃ dasamaṃ.
1938 Bhikkhadāyivaggo ekādasamo.
1939 Tassuddānaṃ
| 1940 Bhikkhadāyī ñāṇasaññī, |
| hatthiyo padapūjako; |
| Muṭṭhipupphī udakado, |
| naḷamāli upaṭṭhako; |
| Biḷālidāyī reṇu ca, |
| gāthāyo cha ca saṭṭhi ca. |