-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.8 Āsanupaṭṭhāhakattheraapadāna
Bhikkhadāyivagga
Āsanupaṭṭhāhakattheraapadāna
47.
| 1912 “Kānanaṃ vanamogayha, |
| appasaddaṃ nirākulaṃ; |
| Sīhāsanaṃ mayā dinnaṃ, |
| atthadassissa tādino. |
48.
| 1913 Mālāhatthaṃ gahetvāna, |
| katvā ca naṃ padakkhiṇaṃ; |
| Satthāraṃ payirupāsitvā, |
| pakkāmiṃ uttarāmukho. |
49.
| 1914 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Sannibbāpemi attānaṃ, |
| bhavā sabbe samūhatā. |
50.
| 1915 Aṭṭhārasakappasate, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| sīhāsanassidaṃ phalaṃ. |
51.
| 1916 Ito sattakappasate, |
| sannibbāpaka khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
52.
| 1917 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1918 Itthaṃ sudaṃ āyasmā āsanupaṭṭhāhako thero imā gāthāyo abhāsitthāti.
1919 Āsanupaṭṭhāhakattherassāpadānaṃ aṭṭhamaṃ.