-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.7 Naḷamāliyattheraapadāna
Bhikkhadāyivagga
Naḷamāliyattheraapadāna
36.
| 1899 “Padumuttarabuddhassa, |
| lokajeṭṭhassa tādino; |
| Tiṇatthare nisinnassa, |
| upasantassa tādino. |
37.
| 1900 Naḷamālaṃ gahetvāna, |
| bandhitvā bījaniṃ ahaṃ; |
| Buddhassa upanāmesiṃ, |
| dvipadindassa tādino. |
38.
| 1901 Paṭiggahetvā sabbaññū, |
| bījaniṃ lokanāyako; |
| Mama saṅkappamaññāya, |
| imaṃ gāthaṃ abhāsatha. |
39.
| 1902 ‘Yathā me kāyo nibbāti, |
| pariḷāho na vijjati; |
| Tatheva tividhaggīhi, |
| cittaṃ tava vimuccatu’. |
40.
| 1903 Sabbe devā samāgacchuṃ, |
| ye keci vananissitā; |
| Sossāma buddhavacanaṃ, |
| hāsayantañca dāyakaṃ. |
41.
| 1904 Nisinno bhagavā tattha, |
| devasaṅghapurakkhato; |
| Dāyakaṃ sampahaṃsento, |
| imā gāthā abhāsatha. |
42.
| 1905 ‘Iminā bījanidānena, |
| cittassa paṇidhīhi ca; |
| Subbato nāma nāmena, |
| cakkavattī bhavissati. |
43.
| 1906 Tena kammāvasesena, |
| sukkamūlena codito; |
| Māluto nāma nāmena, |
| cakkavattī bhavissati’. |
44.
| 1907 Iminā bījanidānena, |
| sammānavipulena ca; |
| Kappasatasahassampi, |
| duggatiṃ nupapajjati. |
45.
| 1908 Tiṃsakappasahassamhi, |
| subbatā aṭṭhatiṃsa te; |
| Ekūnatiṃsasahasse, |
| aṭṭha mālutanāmakā. |
46.
| 1909 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1910 Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.
1911
Naḷamāliyattherassāpadānaṃ sattamaṃ.
Sattamabhāṇavāraṃ.