-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.6 Udakapūjakattheraapadāna
Bhikkhadāyivagga
Udakapūjakattheraapadāna
29.
| 1890 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ anilañjase; |
| Ghatāsanaṃva jalitaṃ, |
| Ādittaṃva hutāsanaṃ. |
30.
| 1891 Pāṇinā udakaṃ gayha, |
| ākāse ukkhipiṃ ahaṃ; |
| Sampaṭicchi mahāvīro, |
| buddho kāruṇiko isi. |
31.
| 1892 Antalikkhe ṭhito satthā, |
| padumuttaranāmako; |
| Mama saṅkappamaññāya, |
| imaṃ gāthaṃ abhāsatha. |
32.
| 1893 ‘Iminā dakadānena, |
| pītiuppādanena ca; |
| Kappasatasahassampi, |
| duggatiṃ nupapajjati’. |
33.
| 1894 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
34.
| 1895 Sahassarājanāmena, |
| tayo te cakkavattino; |
| Pañcasaṭṭhikappasate, |
| cāturantā janādhipā. |
35.
| 1896 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1897 Itthaṃ sudaṃ āyasmā udakapūjako thero imā gāthāyo abhāsitthāti.
1898 Udakapūjakattherassāpadānaṃ chaṭṭhaṃ.