-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.5 Muṭṭhipupphiyattheraapadāna
Bhikkhadāyivagga
Muṭṭhipupphiyattheraapadāna
24.
| 1883 “Sudassanoti nāmena, |
| mālākāro ahaṃ tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
25.
| 1884 Jātipupphaṃ gahetvāna, |
| pūjayiṃ padumuttaraṃ; |
| Visuddhacakkhu sumano, |
| dibbacakkhuṃ samajjhagaṃ. |
26.
| 1885 Etissā pupphapūjāya, |
| cittassa paṇidhīhi ca; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
27.
| 1886 Soḷasāsiṃsu rājāno, |
| devuttarasanāmakā; |
| Chattiṃsamhi ito kappe, |
| cakkavattī mahabbalā. |
28.
| 1887 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1888 Itthaṃ sudaṃ āyasmā muṭṭhipupphiyo thero imā gāthāyo abhāsitthāti.
1889 Muṭṭhipupphiyattherassāpadānaṃ pañcamaṃ.