-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.4 Padapūjakattheraapadāna
Bhikkhadāyivagga
Padapūjakattheraapadāna
19.
| 1876 “Siddhatthassa bhagavato, |
| jātipupphamadāsahaṃ; |
| Pādesu satta pupphāni, |
| hāsenokiritāni me. |
20.
| 1877 Tena kammenahaṃ ajja, |
| abhibhomi narāmare; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
21.
| 1878 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
22.
| 1879 Samantagandhanāmāsuṃ, |
| terasa cakkavattino; |
| Ito pañcamake kappe, |
| cāturantā janādhipā. |
23.
| 1880 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1881 Itthaṃ sudaṃ āyasmā padapūjako thero imā gāthāyo abhāsitthāti.
1882 Padapūjakattherassāpadānaṃ catutthaṃ.