-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.3 Uppalahatthiyattheraapadāna
Bhikkhadāyivagga
Uppalahatthiyattheraapadāna
13.
| 1868 “Tivarāyaṃ nivāsīhaṃ, |
| ahosiṃ māliko tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| siddhatthaṃ lokapūjitaṃ. |
14.
| 1869 Pasannacitto sumano, |
| pupphahatthamadāsahaṃ; |
| Yattha yatthupapajjāmi, |
| tassa kammassa vāhasā. |
15.
| 1870 Anubhomi phalaṃ iṭṭhaṃ, |
| pubbe sukatamattano; |
| Parikkhitto sumallehi, |
| pupphadānassidaṃ phalaṃ. |
16.
| 1871 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphapūjāyidaṃ phalaṃ. |
17.
| 1872 Catunnavutupādāya, |
| ṭhapetvā vattamānakaṃ; |
| Pañcarājasatā tattha, |
| najjasamasanāmakā. |
18.
| 1873 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1874 Itthaṃ sudaṃ āyasmā uppalahatthiyo thero imā gāthāyo abhāsitthāti.
1875 Uppalahatthiyattherassāpadānaṃ tatiyaṃ.