-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.2 Ñāṇasaññikattheraapadāna
Bhikkhadāyivagga
Ñāṇasaññikattheraapadāna
7.
| 1860 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Nisabhājāniyaṃ yathā; |
| Tidhāpabhinnaṃ mātaṅgaṃ, |
| Kuñjaraṃva mahesinaṃ. |
8.
| 1861 Obhāsentaṃ disā sabbā, |
| uḷurājaṃva pūritaṃ; |
| Rathiyaṃ paṭipajjantaṃ, |
| lokajeṭṭhaṃ apassahaṃ. |
9.
| 1862 Ñāṇe cittaṃ pasādetvā, |
| paggahetvāna añjaliṃ; |
| Pasannacitto sumano, |
| siddhatthamabhivādayiṃ. |
10.
| 1863 Catunnavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ñāṇasaññāyidaṃ phalaṃ. |
11.
| 1864 Tesattatimhito kappe, |
| soḷasāsuṃ naruttamā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
12.
| 1865 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1866 Itthaṃ sudaṃ āyasmā ñāṇasaññiko thero imā gāthāyo abhāsitthāti.
1867 Ñāṇasaññikattherassāpadānaṃ dutiyaṃ.