-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1 Bhikkhadāyakattheraapadāna
Bhikkhadāyivagga
Bhikkhadāyakattheraapadāna
1.
| 1852 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Āhutīnaṃ paṭiggahaṃ; |
| Pavarā abhinikkhantaṃ, |
| Vanā nibbanamāgataṃ. |
2.
| 1853 Kaṭacchubhikkhaṃ pādāsiṃ, |
| siddhatthassa mahesino; |
| Paññāya upasantassa, |
| mahāvīrassa tādino. |
3.
| 1854 Padenānupadāyantaṃ, |
| nibbāpente mahājanaṃ; |
| Uḷārā vitti me jātā, |
| buddhe ādiccabandhune. |
4.
| 1855 Catunnavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhikkhādānassidaṃ phalaṃ. |
5.
| 1856 Sattāsītimhito kappe, |
| mahāreṇu sanāmakā; |
| Sattaratanasampannā, |
| sattete cakkavattino. |
6.
| 1857 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1858 Itthaṃ sudaṃ āyasmā bhikkhadāyako thero imā gāthāyo abhāsitthāti.
1859 Bhikkhadāyakattherassāpadānaṃ paṭhamaṃ.