-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.9 Veyyāvaccakattheraapadāna
Sudhāvagga
Veyyāvaccakattheraapadāna
51.
| 1831 “Vipassissa bhagavato, |
| mahāpūgagaṇo ahu; |
| Veyyāvaccakaro āsiṃ, |
| sabbakiccesu vāvaṭo. |
52.
| 1832 Deyyadhammo ca me natthi, |
| sugatassa mahesino; |
| Avandiṃ satthuno pāde, |
| vippasannena cetasā. |
53.
| 1833 Ekanavutito kappe, |
| veyyāvaccaṃ akāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| veyyāvaccassidaṃ phalaṃ. |
54.
| 1834 Ito ca aṭṭhame kappe, |
| rājā āsiṃ sucintito; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
55.
| 1835 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1836 Itthaṃ sudaṃ āyasmā veyyāvaccako thero imā gāthāyo abhāsitthāti.
1837 Veyyāvaccakattherassāpadānaṃ navamaṃ.