-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.8 Senāsanadāyakattheraapadāna
Sudhāvagga
Senāsanadāyakattheraapadāna
45.
| 1823 “Siddhatthassa bhagavato, |
| adāsiṃ paṇṇasantharaṃ; |
| Samantā upahārañca, |
| kusumaṃ okiriṃ ahaṃ. |
46.
| 1824 Pāsādevaṃ guṇaṃ rammaṃ, |
| Anubhomi mahārahaṃ; |
| Mahagghāni ca pupphāni, |
| Sayanebhisavanti me. |
47.
| 1825 Sayanehaṃ tuvaṭṭāmi, |
| vicitte pupphasanthate; |
| Pupphavuṭṭhi ca sayane, |
| abhivassati tāvade. |
48.
| 1826 Catunnavutito kappe, |
| adāsiṃ paṇṇasantharaṃ; |
| Duggatiṃ nābhijānāmi, |
| santharassa idaṃ phalaṃ. |
49.
| 1827 Tiṇasantharakā nāma, |
| sattete cakkavattino; |
| Ito te pañcame kappe, |
| uppajjiṃsu janādhipā. |
50.
| 1828 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1829 Itthaṃ sudaṃ āyasmā senāsanadāyako thero imā gāthāyo abhāsitthāti.
1830 Senāsanadāyakattherassāpadānaṃ aṭṭhamaṃ.