-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.7 Madhupiṇḍikattheraapadāna
Sudhāvagga
Madhupiṇḍikattheraapadāna
37.
| 1813 “Vipine kānane disvā, |
| appasadde nirākule; |
| Siddhatthaṃ isinaṃ seṭṭhaṃ, |
| āhutīnaṃ paṭiggahaṃ. |
38.
| 1814 Nibbutattaṃ mahānāgaṃ, |
| nisabhājāniyaṃ yathā; |
| Osadhiṃva virocantaṃ, |
| devasaṅghanamassitaṃ. |
39.
| 1815 Vitti mamāhu tāvade, |
| ñāṇaṃ uppajji tāvade; |
| Vuṭṭhitassa samādhimhā, |
| madhuṃ datvāna satthuno. |
40.
| 1816 Vanditvā satthuno pāde, |
| pakkāmiṃ pācināmukho; |
| Catuttiṃsamhi kappamhi, |
| rājā āsiṃ sudassano. |
41.
| 1817 Madhu bhisehi savati, |
| bhojanamhi ca tāvade; |
| Madhuvassaṃ pavassittha, |
| pubbakammassidaṃ phalaṃ. |
42.
| 1818 Catunnavutito kappe, |
| yaṃ madhuṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| madhudānassidaṃ phalaṃ. |
43.
| 1819 Catuttiṃse ito kappe, |
| cattāro te sudassanā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
44.
| 1820 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1821 Itthaṃ sudaṃ āyasmā madhupiṇḍiko thero imā gāthāyo abhāsitthāti.
1822 Madhupiṇḍikattherassāpadānaṃ sattamaṃ.