-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.6 Tipupphiyattheraapadāna
Sudhāvagga
Tipupphiyattheraapadāna
31.
| 1805 “Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Pāṭaliṃ haritaṃ disvā, |
| tīṇi pupphāni okiriṃ. |
32.
| 1806 Patitapattāni gaṇhitvā, |
| bahi chaḍḍesahaṃ tadā; |
| Antosuddhaṃ bahisuddhaṃ, |
| suvimuttaṃ anāsavaṃ. |
33.
| 1807 Sammukhā viya sambuddhaṃ, |
| vipassiṃ lokanāyakaṃ; |
| Pāṭaliṃ abhivādetvā, |
| tattha kālaṅkato ahaṃ. |
34.
| 1808 Ekanavutito kappe, |
| yaṃ bodhimabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| bodhipūjāyidaṃ phalaṃ. |
35.
| 1809 Samantapāsādikā nāma, |
| terasāsiṃsu rājino; |
| Ito tettiṃsakappamhi, |
| cakkavattī mahabbalā. |
36.
| 1810 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1811 Itthaṃ sudaṃ āyasmā tipupphiyo thero imā gāthāyo abhāsitthāti.
1812 Tipupphiyattherassāpadānaṃ chaṭṭhaṃ.