-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.5 Gandhamāliyattheraapadāna
Sudhāvagga
Gandhamāliyattheraapadāna
24.
| 1796 “Siddhatthassa bhagavato, |
| gandhathūpaṃ akāsahaṃ; |
| Sumanehi paṭicchannaṃ, |
| buddhānucchavikaṃ kataṃ. |
25.
| 1797 Kañcanagghiyasaṅkāsaṃ, |
| buddhaṃ lokagganāyakaṃ; |
| Indīvaraṃva jalitaṃ, |
| ādittaṃva hutāsanaṃ. |
26.
| 1798 Byagghūsabhaṃva pavaraṃ, |
| abhijātaṃva kesariṃ; |
| Nisinnaṃ samaṇānaggaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
27.
| 1799 Vanditvā satthuno pāde, |
| pakkāmiṃ uttarāmukho; |
| Catunnavutito kappe, |
| gandhamālaṃ yato adaṃ. |
28.
| 1800 Buddhe katassa kārassa, |
| phalenāhaṃ visesato; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
29.
| 1801 Cattārīsamhi ekūne, |
| kappe āsiṃsu soḷasa; |
| Devagandhasanāmā te, |
| rājāno cakkavattino. |
30.
| 1802 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1803 Itthaṃ sudaṃ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.
1804 Gandhamāliyattherassāpadānaṃ pañcamaṃ.