-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.4 Sūcidāyakattheraapadāna
Sudhāvagga
Sūcidāyakattheraapadāna
19.
| 1789 “Kammārohaṃ pure āsiṃ, |
| bandhumāyaṃ puruttame; |
| Sūcidānaṃ mayā dinnaṃ, |
| vipassissa mahesino. |
20.
| 1790 Vajiraggasamaṃ ñāṇaṃ, |
| hoti kammena tādisaṃ; |
| Virāgomhi vimuttomhi, |
| pattomhi āsavakkhayaṃ. |
21.
| 1791 Atīte ca bhave sabbe, |
| vattamāne canāgate; |
| Ñāṇena viciniṃ sabbaṃ, |
| sūcidānassidaṃ phalaṃ. |
22.
| 1792 Ekanavutito kappe, |
| sattāsuṃ vajiravhayā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
23.
| 1793 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1794 Itthaṃ sudaṃ āyasmā sūcidāyako thero imā gāthāyo abhāsitthāti.
1795 Sūcidāyakattherassāpadānaṃ catutthaṃ.