-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.3 Aḍḍhaceḷakattheraapadāna
Sudhāvagga
Aḍḍhaceḷakattheraapadāna
14.
| 1782 “Tissassāhaṃ bhagavato, |
| upaḍḍhadussamadāsahaṃ; |
| Paramakāpaññapattomhi, |
| duggatena samappito. |
15.
| 1783 Upaḍḍhadussaṃ datvāna, |
| kappaṃ saggamhi modahaṃ; |
| Avasesesu kappesu, |
| kusalaṃ kāritaṃ mayā. |
16.
| 1784 Dvenavute ito kappe, |
| yaṃ dussamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dussadānassidaṃ phalaṃ. |
17.
| 1785 Ekūnapaññāsakappamhi, |
| rājāno cakkavattino; |
| Samantacchadanā nāma, |
| bāttiṃsāsuṃ janādhipā. |
18.
| 1786 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1787 Itthaṃ sudaṃ āyasmā aḍḍhaceḷako thero imā gāthāyo abhāsitthāti.
1788 Aḍḍhaceḷakattherassāpadānaṃ tatiyaṃ.