-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.2 Sucintikattheraapadāna
Sudhāvagga
Sucintikattheraapadāna
8.
| 1774 “Tissassa lokanāthassa, |
| suddhapīṭhamadāsahaṃ; |
| Haṭṭho haṭṭhena cittena, |
| buddhassādiccabandhuno. |
9.
| 1775 Aṭṭhārase ito kappe, |
| rājā āsiṃ mahāruci; |
| Bhogo ca vipulo āsi, |
| sayanañca anappakaṃ. |
10.
| 1776 Pīṭhaṃ buddhassa datvāna, |
| vippasannena cetasā; |
| Anubhomi sakaṃ kammaṃ, |
| pubbe sukatamattano. |
11.
| 1777 Dvenavute ito kappe, |
| yaṃ pīṭhamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pīṭhadānassidaṃ phalaṃ. |
12.
| 1778 Aṭṭhatiṃse ito kappe, |
| tayo te cakkavattino; |
| Ruci uparuci ceva, |
| mahāruci tatiyako. |
13.
| 1779 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1780 Itthaṃ sudaṃ āyasmā sucintiko thero imā gāthāyo abhāsitthāti.
1781 Sucintikattherassāpadānaṃ dutiyaṃ.