-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1 Sudhāpiṇḍiyattheraapadāna
Sudhāvagga
Sudhāpiṇḍiyattheraapadāna
1.
| 1765 “Pūjārahe pūjayato, |
| buddhe yadi va sāvake; |
| Papañcasamatikkante, |
| tiṇṇasokapariddave. |
2.
| 1766 Te tādise pūjayato, |
| nibbute akutobhaye; |
| Na sakkā puññaṃ saṅkhātuṃ, |
| imettamapi kenaci. |
3.
| 1767 Catunnamapi dīpānaṃ, |
| issaraṃ yodha kāraye; |
| Ekissā pūjanāyetaṃ, |
| kalaṃ nāgghati soḷasiṃ. |
4.
| 1768 Siddhatthassa naraggassa, |
| cetiye phalitantare; |
| Sudhāpiṇḍo mayā dinno, |
| vippasannena cetasā. |
5.
| 1769 Catunnavutito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| paṭisaṅkhārassidaṃ phalaṃ. |
6.
| 1770 Ito tiṃsatikappamhi, |
| paṭisaṅkhārasavhayā; |
| Sattaratanasampannā, |
| terasa cakkavattino. |
7.
| 1771 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1772 Itthaṃ sudaṃ āyasmā sudhāpiṇḍiyo thero imā gāthāyo abhāsitthāti.
1773 Sudhāpiṇḍiyattherassāpadānaṃ paṭhamaṃ.