-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.10 Buddhupaṭṭhākattheraapadāna
Sudhāvagga
Buddhupaṭṭhākattheraapadāna
56.
| 1838 “Vipassissa bhagavato, |
| ahosiṃ saṅkhadhammako; |
| Niccupaṭṭhānayuttomhi, |
| sugatassa mahesino. |
57.
| 1839 Upaṭṭhānaphalaṃ passa, |
| lokanāthassa tādino; |
| Saṭṭhitūriyasahassāni, |
| parivārenti maṃ sadā. |
58.
| 1840 Ekanavutito kappe, |
| upaṭṭhahiṃ mahāisiṃ; |
| Duggatiṃ nābhijānāmi, |
| upaṭṭhānassidaṃ phalaṃ. |
59.
| 1841 Catuvīse ito kappe, |
| mahānigghosanāmakā; |
| Soḷasāsiṃsu rājāno, |
| cakkavattī mahabbalā. |
60.
| 1842 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1602) |
1843 Itthaṃ sudaṃ āyasmā buddhupaṭṭhāko thero imā gāthāyo abhāsitthāti.
1844
Buddhupaṭṭhākattherassāpadānaṃ dasamaṃ.
Sudhāvaggo dasamo.
1845 Tassuddānaṃ
| 1846 Sudhā sucinti ceḷañca, |
| sūcī ca gandhamāliyo; |
| Tipupphiyo madhusenā, |
| veyyāvacco cupaṭṭhako; |
| Samasaṭṭhi ca gāthāyo, |
| asmiṃ vagge pakittitā. |
1847 Atha vagguddānaṃ
| 1848 Buddhavaggo hi paṭhamo, |
| sīhāsani subhūti ca; |
| Kuṇḍadhāno upāli ca, |
| bījanisakacinti ca. |
| 1849 Nāgasamālo timiro, |
| sudhāvaggena te dasa; |
| Catuddasasatā gāthā, |
| pañcapaññāsameva ca. |
1850 Buddhavaggadasakaṃ.
1851 Paṭhamasatakaṃ samattaṃ.