-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.9 Aññāsikoṇḍaññattheraapadāna
Buddhavagga
Aññāsikoṇḍaññattheraapadāna
596.
| 616 “Padumuttarasambuddhaṃ, |
| lokajeṭṭhaṃ vināyakaṃ; |
| Buddhabhūmimanuppattaṃ, |
| paṭhamaṃ addasaṃ ahaṃ. |
597.
| 617 Yāvatā bodhiyā mūle, |
| yakkhā sabbe samāgatā; |
| Sambuddhaṃ parivāretvā, |
| vandanti pañjalīkatā. |
598.
| 618 Sabbe devā tuṭṭhamanā, |
| ākāse sañcaranti te; |
| Buddho ayaṃ anuppatto, |
| andhakāratamonudo. |
599.
| 619 Tesaṃ hāsaparetānaṃ, |
| mahānādo avattatha; |
| Kilese jhāpayissāma, |
| sammāsambuddhasāsane. |
600.
| 620 Devānaṃ giramaññāya, |
| vācāsabhimudīrihaṃ; |
| Haṭṭho haṭṭhena cittena, |
| ādibhikkhamadāsahaṃ. |
601.
| 621 Mama saṅkappamaññāya, |
| satthā loke anuttaro; |
| Devasaṅghe nisīditvā, |
| imā gāthā abhāsatha. |
602.
| 622 Sattāhaṃ abhinikkhamma, |
| bodhiṃ ajjhagamaṃ ahaṃ; |
| Idaṃ me paṭhamaṃ bhattaṃ, |
| brahmacārissa yāpanaṃ. |
603.
| 623 Tusitā hi idhāgantvā, |
| yo me bhikkhaṃ upānayi; |
| Tamahaṃ kittayissāmi, |
| suṇotha mama bhāsato. |
604.
| 624 Tiṃsakappasahassāni, |
| devarajjaṃ karissati; |
| Sabbe deve abhibhotvā, |
| tidivaṃ āvasissati. |
605.
| 625 Devalokā cavitvāna, |
| manussattaṃ gamissati; |
| Sahassadhā cakkavattī, |
| tattha rajjaṃ karissati. |
606.
| 626 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
607.
| 627 Tidasā so cavitvāna, |
| manussattaṃ gamissati; |
| Agārā pabbajitvāna, |
| chabbassāni vasissati. |
608.
| 628 ‘Tato sattamake vasse, |
| buddho saccaṃ kathessati; |
| Koṇḍañño nāma nāmena, |
| paṭhamaṃ sacchikāhiti’. |
609.
| 629 Nikkhantenānupabbajiṃ, |
| padhānaṃ sukataṃ mayā; |
| Kilese jhāpanatthāya, |
| pabbajiṃ anagāriyaṃ. |
610.
| 630 Abhigantvāna sabbaññū, |
| buddho loke sadevake; |
| Isināme migāraññe, |
| amatabherimāhani. |
611.
| 631 So dāni patto amataṃ, |
| santipadamanuttaraṃ; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
612.
| 632 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
633 Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño thero imā gāthāyo abhāsitthāti.
634 Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.