-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.8 Upālittheraapadāna
Buddhavagga
Upālittheraapadāna
441.
| 458 “Nagare haṃsavatiyā, |
| sujāto nāma brāhmaṇo; |
| Asītikoṭinicayo, |
| pahūtadhanadhaññavā. |
442.
| 459 Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Lakkhaṇe itihāse ca, |
| sadhamme pāramiṃ gato. |
443.
| 460 Paribbājā ekasikhā, |
| gotamā buddhasāvakā; |
| Carakā tāpasā ceva, |
| caranti mahiyā tadā. |
444.
| 461 Tepi maṃ parivārenti, |
| brāhmaṇo vissuto iti; |
| Bahujjano maṃ pūjeti, |
| nāhaṃ pūjemi kiñcanaṃ. |
445.
| 462 Pūjārahaṃ na passāmi, |
| mānatthaddho ahaṃ tadā; |
| Buddhoti vacanaṃ natthi, |
| tāva nuppajjate jino. |
446.
| 463 Accayena ahorattaṃ, |
| padumuttaranāmako; |
| Sabbaṃ tamaṃ vinodetvā, |
| loke uppajji cakkhumā. |
447.
| 464 Vitthārike bāhujaññe, |
| puthubhūte ca sāsane; |
| Upāgami tadā buddho, |
| nagaraṃ haṃsasavhayaṃ. |
448.
| 465 Pitu atthāya so buddho, |
| dhammaṃ desesi cakkhumā; |
| Tena kālena parisā, |
| samantā yojanaṃ tadā. |
449.
| 466 Sammato manujānaṃ so, |
| sunando nāma tāpaso; |
| Yāvatā buddhaparisā, |
| pupphehacchādayī tadā. |
450.
| 467 Catusaccaṃ pakāsente, |
| seṭṭhe ca pupphamaṇḍape; |
| Koṭisatasahassānaṃ, |
| dhammābhisamayo ahu. |
451.
| 468 Sattarattindivaṃ buddho, |
| vassetvā dhammavuṭṭhiyo; |
| Aṭṭhame divase patte, |
| sunandaṃ kittayī jino. |
452.
| 469 Devaloke manusse vā, |
| saṃsaranto ayaṃ bhave; |
| Sabbesaṃ pavaro hutvā, |
| bhavesu saṃsarissati. |
453.
| 470 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
454.
| 471 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Mantāṇiputto puṇṇoti, |
| hessati satthu sāvako. |
455.
| 472 Evaṃ kittayi sambuddho, |
| sunandaṃ tāpasaṃ tadā; |
| Hāsayanto janaṃ sabbaṃ, |
| dassayanto sakaṃ balaṃ. |
456.
| 473 Katañjalī namassanti, |
| sunandaṃ tāpasaṃ janā; |
| Buddhe kāraṃ karitvāna, |
| sodhesi gatimattano. |
457.
| 474 Tattha me ahu saṅkappo, |
| sutvāna munino vacaṃ; |
| Ahampi kāraṃ kassāmi, |
| yathā passāmi gotamaṃ. |
458.
| 475 Evāhaṃ cintayitvāna, |
| kiriyaṃ cintayiṃ mama; |
| Kyāhaṃ kammaṃ ācarāmi, |
| puññakkhette anuttare. |
459.
| 476 Ayañca pāṭhiko bhikkhu, |
| sabbapāṭhissa sāsane; |
| Vinaye agganikkhitto, |
| taṃ ṭhānaṃ patthaye ahaṃ. |
460.
| 477 Idaṃ me amitaṃ bhogaṃ, |
| akkhobhaṃ sāgarūpamaṃ; |
| Tena bhogena buddhassa, |
| ārāmaṃ māpaye ahaṃ. |
461.
| 478 Sobhanaṃ nāma ārāmaṃ, |
| nagarassa puratthato; |
| Kiṇitvā satasahassena, |
| saṃghārāmaṃ amāpayiṃ. |
462.
| 479 Kūṭāgāre ca pāsāde, |
| maṇḍape hammiye guhā; |
| Caṅkame sukate katvā, |
| saṃghārāmaṃ amāpayiṃ. |
463.
| 480 Jantāgharaṃ aggisālaṃ, |
| atho udakamāḷakaṃ; |
| Nhānagharaṃ māpayitvā, |
| bhikkhusaṃghassadāsahaṃ. |
464.
| 481 Āsandiyo pīṭhake ca, |
| paribhoge ca bhājane; |
| Ārāmikañca bhesajjaṃ, |
| sabbametaṃ adāsahaṃ. |
465.
| 482 Ārakkhaṃ paṭṭhapetvāna, |
| pākāraṃ kārayiṃ daḷhaṃ; |
| Mā naṃ koci viheṭhesi, |
| santacittāna tādinaṃ. |
466.
| 483 Satasahassenāvāsaṃ, |
| saṃghārāme amāpayiṃ; |
| Vepullaṃ taṃ māpayitvā, |
| sambuddhaṃ upanāmayiṃ. |
467.
| 484 Niṭṭhāpito mayārāmo, |
| sampaṭiccha tuvaṃ muni; |
| Niyyādessāmi taṃ vīra, |
| adhivāsehi cakkhuma. |
468.
| 485 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama saṅkappamaññāya, |
| adhivāsesi nāyako. |
469.
| 486 Adhivāsanamaññāya, |
| sabbaññussa mahesino; |
| Bhojanaṃ paṭiyādetvā, |
| kālamārocayiṃ ahaṃ. |
470.
| 487 Ārocitamhi kālamhi, |
| padumuttaranāyako; |
| Khīṇāsavasahassehi, |
| ārāmaṃ me upāgami. |
471.
| 488 Nisinnaṃ kālamaññāya, |
| annapānena tappayiṃ; |
| Bhuttāviṃ kālamaññāya, |
| idaṃ vacanamabraviṃ. |
472.
| 489 Kīto satasahassena, |
| tattakeneva kārito; |
| Sobhano nāma ārāmo, |
| sampaṭiccha tuvaṃ muni. |
473.
| 490 Iminārāmadānena, |
| cetanāpaṇidhīhi ca; |
| Bhave nibbattamānohaṃ, |
| labhāmi mama patthitaṃ. |
474.
| 491 Paṭiggahetvā sambuddho, |
| saṃghārāmaṃ sumāpitaṃ; |
| Bhikkhusaṃghe nisīditvā, |
| idaṃ vacanamabravi. |
475.
| 492 Yo so buddhassa pādāsi, |
| saṃghārāmaṃ sumāpitaṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
476.
| 493 Hatthī assā rathā pattī, |
| senā ca caturaṅginī; |
| Parivāressantimaṃ niccaṃ, |
| saṃghārāmassidaṃ phalaṃ. |
477.
| 494 Saṭṭhi tūrasahassāni, |
| bheriyo samalaṅkatā; |
| Parivāressantimaṃ niccaṃ, |
| saṃghārāmassidaṃ phalaṃ. |
478.
| 495 Chaḷasītisahassāni, |
| nāriyo samalaṅkatā; |
| Vicittavatthābharaṇā, |
| āmuttamaṇikuṇḍalā. |
479.
| 496 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivāressantimaṃ niccaṃ, |
| saṃghārāmassidaṃ phalaṃ. |
480.
| 497 Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ devindo, |
| devarajjaṃ karissati. |
481.
| 498 Devarājena pattabbaṃ, |
| sabbaṃ paṭilabhissati; |
| Anūnabhogo hutvāna, |
| devarajjaṃ karissati. |
482.
| 499 Sahassakkhattuṃ cakkavattī, |
| rājā raṭṭhe bhavissati; |
| Pathabyā rajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
483.
| 500 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
484.
| 501 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Upāli nāma nāmena, |
| hessati satthu sāvako. |
485.
| 502 Vinaye pāramiṃ patvā, |
| ṭhānāṭhāne ca kovido; |
| Jinasāsanaṃ dhārento, |
| viharissatināsavo. |
486.
| 503 Sabbametaṃ abhiññāya, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapessati. |
487.
| 504 Aparimeyyupādāya, |
| patthemi tava sāsanaṃ; |
| So me attho anuppatto, |
| sabbasaṃyojanakkhayo. |
488.
| 505 Yathā sūlāvuto poso, |
| rājadaṇḍena tajjito; |
| Sūle sātaṃ avindanto, |
| parimuttiṃva icchati. |
489.
| 506 Tathevāhaṃ mahāvīra, |
| bhavadaṇḍena tajjito; |
| Kammasūlāvuto santo, |
| pipāsāvedanaṭṭito. |
490.
| 507 Bhave sātaṃ na vindāmi, |
| ḍayhanto tīhi aggibhi; |
| Parimuttiṃ gavesāmi, |
| yathāpi rājadaṇḍito. |
491.
| 508 Yathā visādo puriso, |
| visena paripīḷito; |
| Agadaṃ so gaveseyya, |
| visaghātāyupāyanaṃ. |
492.
| 509 Gavesamāno passeyya, |
| agadaṃ visaghātakaṃ; |
| Taṃ pivitvā sukhī assa, |
| visamhā parimuttiyā. |
493.
| 510 Tathevāhaṃ mahāvīra, |
| yathā visahato naro; |
| Sampīḷito avijjāya, |
| saddhammāgadamesahaṃ. |
494.
| 511 Dhammāgadaṃ gavesanto, |
| addakkhiṃ sakyasāsanaṃ; |
| Aggaṃ sabbosadhānaṃ taṃ, |
| sabbasallavinodanaṃ. |
495.
| 512 Dhammosadhaṃ pivitvāna, |
| visaṃ sabbaṃ samūhaniṃ; |
| Ajarāmaraṃ sītibhāvaṃ, |
| nibbānaṃ phassayiṃ ahaṃ. |
496.
| 513 Yathā bhūtaṭṭito poso, |
| bhūtaggāhena pīḷito; |
| Bhūtavejjaṃ gaveseyya, |
| bhūtasmā parimuttiyā. |
497.
| 514 Gavesamāno passeyya, |
| bhūtavijjāsu kovidaṃ; |
| Tassa so vihane bhūtaṃ, |
| samūlañca vināsaye. |
498.
| 515 Tathevāhaṃ mahāvīra, |
| tamaggāhena pīḷito; |
| Ñāṇālokaṃ gavesāmi, |
| tamato parimuttiyā. |
499.
| 516 Athaddasaṃ sakyamuniṃ, |
| kilesatamasodhanaṃ; |
| So me tamaṃ vinodesi, |
| bhūtavejjova bhūtakaṃ. |
500.
| 517 Saṃsārasotaṃ sañchindiṃ, |
| taṇhāsotaṃ nivārayiṃ; |
| Bhavaṃ ugghāṭayiṃ sabbaṃ, |
| bhūtavejjova mūlato. |
501.
| 518 Garuḷo yathā opatati, |
| pannagaṃ bhakkhamattano; |
| Samantā yojanasataṃ, |
| vikkhobheti mahāsaraṃ. |
502.
| 519 Pannagaṃ so gahetvāna, |
| adhosīsaṃ viheṭhayaṃ; |
| Ādāya so pakkamati, |
| yenakāmaṃ vihaṅgamo. |
503.
| 520 Tathevāhaṃ mahāvīra, |
| yathāpi garuḷo balī; |
| Asaṅkhataṃ gavesanto, |
| dose vikkhālayiṃ ahaṃ. |
504.
| 521 Diṭṭho ahaṃ dhammavaraṃ, |
| santipadamanuttaraṃ; |
| Ādāya viharāmetaṃ, |
| garuḷo pannagaṃ yathā. |
505.
| 522 Āsāvatī nāma latā, |
| jātā cittalatāvane; |
| Tassā vassasahassena, |
| ekaṃ nibbattate phalaṃ. |
506.
| 523 Taṃ devā payirupāsanti, |
| tāvadūraphale sati; |
| Devānaṃ sā piyā evaṃ, |
| āsāvatī latuttamā. |
507.
| 524 Satasahassupādāya, |
| tāhaṃ paricare muni; |
| Sāyaṃ pātaṃ namassāmi, |
| devā āsāvatiṃ yathā. |
508.
| 525 Avañjhā pāricariyā, |
| amoghā ca namassanā; |
| Dūrāgatampi maṃ santaṃ, |
| khaṇoyaṃ na virādhayi. |
509.
| 526 Paṭisandhiṃ na passāmi, |
| vicinanto bhave ahaṃ; |
| Nirūpadhi vippamutto, |
| upasanto carāmahaṃ. |
510.
| 527 Yathāpi padumaṃ nāma, |
| sūriyaraṃsena pupphati; |
| Tathevāhaṃ mahāvīra, |
| buddharaṃsena pupphito. |
511.
| 528 Yathā balākayonimhi, |
| na vijjati pumo sadā; |
| Meghesu gajjamānesu, |
| gabbhaṃ gaṇhanti tā sadā. |
512.
| 529 Cirampi gabbhaṃ dhārenti, |
| yāva megho na gajjati; |
| Bhārato parimuccanti, |
| yadā megho pavassati. |
513.
| 530 Padumuttarabuddhassa, |
| dhammameghena gajjato; |
| Saddena dhammameghassa, |
| dhammagabbhaṃ agaṇhahaṃ. |
514.
| 531 Satasahassupādāya, |
| puññagabbhaṃ dharemahaṃ; |
| Nappamuccāmi bhārato, |
| dhammamegho na gajjati. |
515.
| 532 Yadā tuvaṃ sakyamuni, |
| ramme kapilavatthave; |
| Gajjasi dhammameghena, |
| bhārato parimuccahaṃ. |
516.
| 533 Suññataṃ animittañca, |
| Tathāppaṇihitampi ca; |
| Caturo ca phale sabbe, |
| Dhammevaṃ vijanayiṃ ahaṃ. |
534 Dutiyabhāṇavāraṃ.
517.
| 535 Aparimeyyupādāya, |
| patthemi tava sāsanaṃ; |
| So me attho anuppatto, |
| santipadamanuttaraṃ. |
518.
| 536 Vinaye pāramiṃ patto, |
| yathāpi pāṭhiko isi; |
| Na me samasamo atthi, |
| dhāremi sāsanaṃ ahaṃ. |
519.
| 537 Vinaye khandhake cāpi, |
| tikacchede ca pañcame; |
| Ettha me vimati natthi, |
| akkhare byañjanepi vā. |
520.
| 538 Niggahe paṭikamme ca, |
| ṭhānāṭhāne ca kovido; |
| Osāraṇe vuṭṭhāpane, |
| sabbattha pāramiṃ gato. |
521.
| 539 Vinaye khandhake vāpi, |
| nikkhipitvā padaṃ ahaṃ; |
| Ubhato viniveṭhetvā, |
| rasato osareyyahaṃ. |
522.
| 540 Niruttiyā sukusalo, |
| atthānatthe ca kovido; |
| Anaññātaṃ mayā natthi, |
| ekaggo satthu sāsane. |
523.
| 541 Rūpadakkho ahaṃ ajja, |
| sakyaputtassa sāsane; |
| Kaṅkhaṃ sabbaṃ vinodemi, |
| chindāmi sabbasaṃsayaṃ. |
524.
| 542 Padaṃ anupadañcāpi, |
| akkharañcāpi byañjanaṃ; |
| Nidāne pariyosāne, |
| sabbattha kovido ahaṃ. |
525.
| 543 Yathāpi rājā balavā, |
| niggaṇhitvā parantape; |
| Vijinitvāna saṅgāmaṃ, |
| nagaraṃ tattha māpaye. |
526.
| 544 Pākāraṃ parikhañcāpi, |
| esikaṃ dvārakoṭṭhakaṃ; |
| Aṭṭālake ca vividhe, |
| kāraye nagare bahū. |
527.
| 545 Siṅghāṭakaṃ caccarañca, |
| suvibhattantarāpaṇaṃ; |
| Kārayeyya sabhaṃ tattha, |
| atthānatthavinicchayaṃ. |
528.
| 546 Nigghātatthaṃ amittānaṃ, |
| chiddāchiddañca jānituṃ; |
| Balakāyassa rakkhāya, |
| senāpaccaṃ ṭhapeti so. |
529.
| 547 Ārakkhatthāya bhaṇḍassa, |
| nidhānakusalaṃ naraṃ; |
| Mā me bhaṇḍaṃ vinassīti, |
| bhaṇḍarakkhaṃ ṭhapeti so. |
530.
| 548 Mamatto hoti yo rañño, |
| vuddhiṃ yassa ca icchati; |
| Tassādhikaraṇaṃ deti, |
| mittassa paṭipajjituṃ. |
531.
| 549 Uppātesu nimittesu, |
| lakkhaṇesu ca kovidaṃ; |
| Ajjhāyakaṃ mantadharaṃ, |
| porohicce ṭhapeti so. |
532.
| 550 Etehaṅgehi sampanno, |
| khattiyoti pavuccati; |
| Sadā rakkhanti rājānaṃ, |
| cakkavākova dukkhitaṃ. |
533.
| 551 Tatheva tvaṃ mahāvīra, |
| hatāmittova khattiyo; |
| Sadevakassa lokassa, |
| dhammarājāti vuccati. |
534.
| 552 Titthiye nihanitvāna, |
| mārañcāpi sasenakaṃ; |
| Tamandhakāraṃ vidhamitvā, |
| dhammanagaraṃ amāpayi. |
535.
| 553 Sīlaṃ pākārakaṃ tattha, |
| ñāṇaṃ te dvārakoṭṭhakaṃ; |
| Saddhā te esikā vīra, |
| dvārapālo ca saṃvaro. |
536.
| 554 Satipaṭṭhānamaṭṭālaṃ, |
| paññā te caccaraṃ mune; |
| Iddhipādañca siṅghāṭaṃ, |
| dhammavīthi sumāpitā. |
537.
| 555 Suttantaṃ abhidhammañca, |
| vinayañcāpi kevalaṃ; |
| Navaṅgaṃ buddhavacanaṃ, |
| esā dhammasabhā tava. |
538.
| 556 Suññataṃ animittañca, |
| vihārañcappaṇīhitaṃ; |
| Āneñjañca nirodho ca, |
| esā dhammakuṭī tava. |
539.
| 557 Paññāya aggo nikkhitto, |
| paṭibhāne ca kovido; |
| Sāriputtoti nāmena, |
| dhammasenāpatī tava. |
540.
| 558 Cutūpapātakusalo, |
| iddhiyā pāramiṃ gato; |
| Kolito nāma nāmena, |
| porohicco tavaṃ mune. |
541.
| 559 Porāṇakavaṃsadharo, |
| uggatejo durāsado; |
| Dhutavādīguṇenaggo, |
| akkhadasso tavaṃ mune. |
542.
| 560 Bahussuto dhammadharo, |
| Sabbapāṭhī ca sāsane; |
| Ānando nāma nāmena, |
| Dhammārakkho tavaṃ mune. |
543.
| 561 Ete sabbe atikkamma, |
| pamesi bhagavā mamaṃ; |
| Vinicchayaṃ me pādāsi, |
| vinaye viññudesitaṃ. |
544.
| 562 Yo koci vinaye pañhaṃ, |
| pucchati buddhasāvako; |
| Tattha me cintanā natthi, |
| taññevatthaṃ kathemahaṃ. |
545.
| 563 Yāvatā buddhakhettamhi, |
| ṭhapetvā taṃ mahāmuni; |
| Vinaye mādiso natthi, |
| kuto bhiyyo bhavissati. |
546.
| 564 Bhikkhusaṃghe nisīditvā, |
| evaṃ gajjati gotamo; |
| Upālissa samo natthi, |
| vinaye khandhakesu ca. |
547.
| 565 Yāvatā buddhabhaṇitaṃ, |
| navaṅgaṃ satthusāsanaṃ; |
| Vinayogadhaṃ taṃ sabbaṃ, |
| vinayamūlapassino. |
548.
| 566 Mama kammaṃ saritvāna, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapesi maṃ. |
549.
| 567 Satasahassupādāya, |
| imaṃ ṭhānaṃ apatthayiṃ; |
| So me attho anuppatto, |
| vinaye pāramiṃ gato. |
550.
| 568 Sakyānaṃ nandijanano, |
| kappako āsahaṃ pure; |
| Vijahitvāna taṃ jātiṃ, |
| putto jāto mahesino. |
551.
| 569 Ito dutiyake kappe, |
| Añjaso nāma khattiyo; |
| Anantatejo amitayaso, |
| Bhūmipālo mahaddhano. |
552.
| 570 Tassa rañño ahaṃ putto, |
| candano nāma khattiyo; |
| Jātimadenupatthaddho, |
| yasabhogamadena ca. |
553.
| 571 Nāgasatasahassāni, |
| sabbālaṅkārabhūsitā; |
| Tidhāpabhinnā mātaṅgā, |
| parivārenti maṃ sadā. |
554.
| 572 Sabalehi paretohaṃ, |
| uyyānaṃ gantukāmako; |
| Āruyha sirikaṃ nāgaṃ, |
| nagarā nikkhamiṃ tadā. |
555.
| 573 Caraṇena ca sampanno, |
| guttadvāro susaṃvuto; |
| Devalo nāma sambuddho, |
| āgacchi purato mama. |
556.
| 574 Pesetvā sirikaṃ nāgaṃ, |
| buddhaṃ āsādayiṃ tadā; |
| Tato sañjātakopo so, |
| nāgo nuddharate padaṃ. |
557.
| 575 Nāgaṃ duṭṭhamanaṃ disvā, |
| buddhe kodhaṃ akāsahaṃ; |
| Vihesayitvā sambuddhaṃ, |
| uyyānaṃ agamāsahaṃ. |
558.
| 576 Sātaṃ tattha na vindāmi, |
| siro pajjalito yathā; |
| Pariḷāhena ḍayhāmi, |
| macchova baḷisādako. |
559.
| 577 Sasāgarantā pathavī, |
| ādittā viya hoti me; |
| Pitu santikupāgamma, |
| idaṃ vacanamabraviṃ. |
560.
| 578 Āsīvisaṃva kupitaṃ, |
| aggikkhandhaṃva āgataṃ; |
| Mattaṃva kuñjaraṃ dantiṃ, |
| yaṃ sayambhumasādayiṃ. |
561.
| 579 Āsādito mayā buddho, |
| ghoro uggatapo jino; |
| Purā sabbe vinassāma, |
| khamāpessāma taṃ muniṃ. |
562.
| 580 No ce taṃ nijjhāpessāma, |
| attadantaṃ samāhitaṃ; |
| Orena sattadivasā, |
| raṭṭhaṃ me vidhamissati. |
563.
| 581 Sumekhalo kosiyo ca, |
| siggavo cāpi sattako; |
| Āsādayitvā isayo, |
| duggatā te saraṭṭhakā. |
564.
| 582 Yadā kuppanti isayo, |
| saññatā brahmacārino; |
| Sadevakaṃ vināsenti, |
| sasāgaraṃ sapabbataṃ. |
565.
| 583 Tiyojanasahassamhi, |
| purise sannipātayiṃ; |
| Accayaṃ desanatthāya, |
| sayambhuṃ upasaṅkamiṃ. |
566.
| 584 Allavatthā allasirā, |
| sabbeva pañjalīkatā; |
| Buddhassa pāde nipatitvā, |
| idaṃ vacanamabravuṃ. |
567.
| 585 Khamassu tvaṃ mahāvīra, |
| abhiyācati taṃ jano; |
| Pariḷāhaṃ vinodehi, |
| mā no raṭṭhaṃ vināsaya. |
568.
| 586 Sadevamānusā sabbe, |
| sadānavā sarakkhasā; |
| Ayomayena kūṭena, |
| siraṃ bhindeyyu me sadā. |
569.
| 587 Dake aggi na saṇṭhāti, |
| bījaṃ sele na rūhati; |
| Agade kimi na saṇṭhāti, |
| kopo buddhe na jāyati. |
570.
| 588 Yathā ca bhūmi acalā, |
| appameyyo ca sāgaro; |
| Anantako ca ākāso, |
| evaṃ buddhā akhobhiyā. |
571.
| 589 Sadā khantā mahāvīrā, |
| khamitā ca tapassino; |
| Khantānaṃ khamitānañca, |
| gamanaṃ taṃ na vijjati. |
572.
| 590 Idaṃ vatvāna sambuddho, |
| pariḷāhaṃ vinodayaṃ; |
| Mahājanassa purato, |
| nabhaṃ abbhuggami tadā. |
573.
| 591 Tena kammenahaṃ vīra, |
| hīnattaṃ ajjhupāgato; |
| Samatikkamma taṃ jātiṃ, |
| pāvisiṃ abhayaṃ puraṃ. |
574.
| 592 Tadāpi maṃ mahāvīra, |
| ḍayhamānaṃ susaṇṭhitaṃ; |
| Pariḷāhaṃ vinodesi, |
| sayambhuñca khamāpayiṃ. |
575.
| 593 Ajjāpi maṃ mahāvīra, |
| ḍayhamānaṃ tihaggibhi; |
| Nibbāpesi tayo aggī, |
| sītibhāvañca pāpayī. |
576.
| 594 Yesaṃ sotāvadhānatthi, |
| suṇātha mama bhāsato; |
| Atthaṃ tumhaṃ pavakkhāmi, |
| yathā diṭṭhaṃ padaṃ mama. |
577.
| 595 Sayambhuṃ taṃ vimānetvā, |
| santacittaṃ samāhitaṃ; |
| Tena kammenahaṃ ajja, |
| jātomhi nīcayoniyaṃ. |
578.
| 596 Mā vo khaṇaṃ virādhetha, |
| khaṇātītā hi socare; |
| Sadatthe vāyameyyātha, |
| khaṇo vo paṭipādito. |
579.
| 597 Ekaccānañca vamanaṃ, |
| ekaccānaṃ virecanaṃ; |
| Visaṃ halāhalaṃ eke, |
| ekaccānañca osadhaṃ. |
580.
| 598 Vamanaṃ paṭipannānaṃ, |
| phalaṭṭhānaṃ virecanaṃ; |
| Osadhaṃ phalalābhīnaṃ, |
| puññakkhettaṃ gavesinaṃ. |
581.
| 599 Sāsanena viruddhānaṃ, |
| visaṃ halāhalaṃ yathā; |
| Āsīviso diṭṭhaviso, |
| evaṃ jhāpeti taṃ naraṃ. |
582.
| 600 Sakiṃ pītaṃ halāhalaṃ, |
| uparundhati jīvitaṃ; |
| Sāsanena virujjhitvā, |
| kappakoṭimhi ḍayhati. |
583.
| 601 Khantiyā avihiṃsāya, |
| mettacittavatāya ca; |
| Sadevakaṃ so tāreti, |
| tasmā vo avirodhiyā. |
584.
| 602 Lābhālābhe na sajjanti, |
| sammānanavimānane; |
| Pathavīsadisā buddhā, |
| tasmā te na virodhiyā. |
585.
| 603 Devadatte ca vadhake, |
| core aṅgulimālake; |
| Rāhule dhanapāle ca, |
| sabbesaṃ samako muni. |
586.
| 604 Etesaṃ paṭigho natthi, |
| rāgomesaṃ na vijjati; |
| Sabbesaṃ samako buddho, |
| vadhakassorasassa ca. |
587.
| 605 Panthe disvāna kāsāvaṃ, |
| chaḍḍitaṃ mīḷhamakkhitaṃ; |
| Sirasmiṃ añjaliṃ katvā, |
| vanditabbaṃ isiddhajaṃ. |
588.
| 606 Abbhatītā ca ye buddhā, |
| vattamānā anāgatā; |
| Dhajenānena sujjhanti, |
| tasmā ete namassiyā. |
589.
| 607 Satthukappaṃ suvinayaṃ, |
| dhāremi hadayenahaṃ; |
| Namassamāno vinayaṃ, |
| viharissāmi sabbadā. |
590.
| 608 Vinayo āsayo mayhaṃ, |
| vinayo ṭhānacaṅkamaṃ; |
| Kappemi vinaye vāsaṃ, |
| vinayo mama gocaro. |
591.
| 609 Vinaye pāramippatto, |
| samathe cāpi kovido; |
| Upāli taṃ mahāvīra, |
| pāde vandati satthuno. |
592.
| 610 So ahaṃ vicarissāmi, |
| gāmā gāmaṃ purā puraṃ; |
| Namassamāno sambuddhaṃ, |
| dhammassa ca sudhammataṃ. |
593.
| 611 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsavā parikkhīṇā, |
| natthi dāni punabbhavo. |
594.
| 612 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
595.
| 613 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
614 Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.
615 Upālittherassāpadānaṃ chaṭṭhaṃ.