-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.7 Puṇṇamantāṇiputtattheraapadāna
Buddhavagga
Puṇṇamantāṇiputtattheraapadāna
434.
| 449 “Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Purakkhatomhi sissehi, |
| upagacchiṃ naruttamaṃ. |
435.
| 450 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama kammaṃ pakittesi, |
| saṃkhittena mahāmuni. |
436.
| 451 Tāhaṃ dhammaṃ suṇitvāna, |
| Abhivādetvāna satthuno; |
| Añjaliṃ paggahetvāna, |
| Pakkamiṃ dakkhiṇāmukho. |
437.
| 452 Saṃkhittena suṇitvāna, |
| vitthārena abhāsayiṃ; |
| Sabbe sissā attamanā, |
| sutvāna mama bhāsato; |
| Sakaṃ diṭṭhiṃ vinodetvā, |
| buddhe cittaṃ pasādayuṃ. |
438.
| 453 Saṃkhittenapi desemi, |
| vitthārena tathevahaṃ; |
| Abhidhammanayaññūhaṃ, |
| kathāvatthuvisuddhiyā; |
| Sabbesaṃ viññāpetvāna, |
| viharāmi anāsavo. |
439.
| 454 Ito pañcasate kappe, |
| caturo suppakāsakā; |
| Sattaratanasampannā, |
| catudīpamhi issarā. |
440.
| 455 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
456 Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.
457 Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.