-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.6 Anuruddhattheraapadāna
Buddhavagga
Anuruddhattheraapadāna
421.
| 434 “Sumedhaṃ bhagavantāhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Vūpakaṭṭhaṃ viharantaṃ, |
| addasaṃ lokanāyakaṃ. |
422.
| 435 Upagantvāna sambuddhaṃ, |
| sumedhaṃ lokanāyakaṃ; |
| Añjaliṃ paggahetvāna, |
| buddhaseṭṭhamayācahaṃ. |
423.
| 436 Anukampa mahāvīra, |
| lokajeṭṭha narāsabha; |
| Padīpaṃ te padassāmi, |
| rukkhamūlamhi jhāyato. |
424.
| 437 Adhivāsesi so dhīro, |
| sayambhū vadataṃ varo; |
| Dumesu vinivijjhitvā, |
| yantaṃ yojiyahaṃ tadā. |
425.
| 438 Sahassavaṭṭiṃ pādāsiṃ, |
| buddhassa lokabandhuno; |
| Sattāhaṃ pajjalitvāna, |
| dīpā vūpasamiṃsu me. |
426.
| 439 Tena cittappasādena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| vimānamupapajjahaṃ. |
427.
| 440 Upapannassa devattaṃ, |
| byamhaṃ āsi sunimmitaṃ; |
| Samantato pajjalati, |
| dīpadānassidaṃ phalaṃ. |
428.
| 441 Samantā yojanasataṃ, |
| virocesimahaṃ tadā; |
| Sabbe deve abhibhomi, |
| dīpadānassidaṃ phalaṃ. |
429.
| 442 Tiṃsakappāni devindo, |
| devarajjamakārayiṃ; |
| Na maṃ kecītimaññanti, |
| dīpadānassidaṃ phalaṃ. |
430.
| 443 Aṭṭhavīsatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Divā rattiñca passāmi, |
| samantā yojanaṃ tadā. |
431.
| 444 Sahassalokaṃ ñāṇena, |
| passāmi satthu sāsane; |
| Dibbacakkhumanuppatto, |
| dīpadānassidaṃ phalaṃ. |
432.
| 445 Sumedho nāma sambuddho, |
| tiṃsakappasahassito; |
| Tassa dīpo mayā dinno, |
| vippasannena cetasā. |
433.
| 446 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
447 Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.
448 Anuruddhattherassāpadānaṃ catutthaṃ.