-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.5 Mahākassapattheraapadāna
Buddhavagga
Mahākassapattheraapadāna
398.
| 409 “Padumuttarassa bhagavato, |
| Lokajeṭṭhassa tādino; |
| Nibbute lokanāthamhi, |
| Pūjaṃ kubbanti satthuno. |
399.
| 410 Udaggacittā janatā, |
| āmoditapamoditā; |
| Tesu saṃvegajātesu, |
| pīti me udapajjatha. |
400.
| 411 Ñātimitte samānetvā, |
| idaṃ vacanamabraviṃ; |
| Parinibbuto mahāvīro, |
| handa pūjaṃ karomase. |
401.
| 412 Sādhūti te paṭissutvā, |
| bhiyyo hāsaṃ janiṃsu me; |
| Buddhasmiṃ lokanāthamhi, |
| kāhāma puññasañcayaṃ. |
402.
| 413 Agghiyaṃ sukataṃ katvā, |
| satahatthasamuggataṃ; |
| Diyaḍḍhahatthapatthaṭaṃ, |
| vimānaṃ nabhamuggataṃ. |
403.
| 414 Katvāna hammiyaṃ tattha, |
| tālapantīhi cittitaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| cetiyaṃ pūjayuttamaṃ. |
404.
| 415 Aggikkhandhova jalito, |
| kiṃsuko iva phullito; |
| Indalaṭṭhīva ākāse, |
| obhāsati catuddisā. |
405.
| 416 Tattha cittaṃ pasādetvā, |
| katvāna kusalaṃ bahuṃ; |
| Pubbakammaṃ saritvāna, |
| tidasaṃ upapajjahaṃ. |
406.
| 417 Sahassayuttaṃ hayavāhiṃ, |
| Dibbayānamadhiṭṭhito; |
| Ubbiddhaṃ bhavanaṃ mayhaṃ, |
| Sattabhūmaṃ samuggataṃ. |
407.
| 418 Kūṭāgārasahassāni, |
| sabbasoṇṇamayā ahuṃ; |
| Jalanti sakatejena, |
| disā sabbā pabhāsayaṃ. |
408.
| 419 Santi aññepi niyyūhā, |
| lohitaṅgamayā tadā; |
| Tepi jotanti ābhāya, |
| samantā caturo disā. |
409.
| 420 Puññakammābhinibbattā, |
| kūṭāgārā sunimmitā; |
| Maṇimayāpi jotanti, |
| disā dasa samantato. |
410.
| 421 Tesaṃ ujjotamānānaṃ, |
| obhāso vipulo ahu; |
| Sabbe deve abhibhomi, |
| puññakammassidaṃ phalaṃ. |
411.
| 422 Saṭṭhikappasahassamhi, |
| ubbiddho nāma khattiyo; |
| Cāturanto vijitāvī, |
| pathaviṃ āvasiṃ ahaṃ. |
412.
| 423 Tatheva bhaddake kappe, |
| tiṃsakkhattuṃ ahosahaṃ; |
| Sakakammābhiraddhomhi, |
| cakkavattī mahabbalo. |
413.
| 424 Sattaratanasampanno, |
| catudīpamhi issaro; |
| Tatthāpi bhavanaṃ mayhaṃ, |
| indalaṭṭhīva uggataṃ. |
414.
| 425 Āyāmato catubbīsaṃ, |
| vitthārena ca dvādasa; |
| Rammaṇaṃ nāma nagaraṃ, |
| daḷhapākāratoraṇaṃ. |
415.
| 426 Āyāmato pañcasataṃ, |
| vitthārena tadaḍḍhakaṃ; |
| Ākiṇṇaṃ janakāyehi, |
| tidasānaṃ puraṃ viya. |
416.
| 427 Yathā sūcighare sūcī, |
| pakkhittā paṇṇavīsati; |
| Aññamaññaṃ paghaṭṭenti, |
| ākiṇṇaṃ hoti laṅkataṃ. |
417.
| 428 Evampi nagaraṃ mayhaṃ, |
| hatthissarathasaṅkulaṃ; |
| Manussehi sadākiṇṇaṃ, |
| rammaṇaṃ nagaruttamaṃ. |
418.
| 429 Tattha bhutvā pivitvā ca, |
| puna devattanaṃ gato; |
| Bhave pacchimake mayhaṃ, |
| ahosi kulasampadā. |
419.
| 430 Brāhmaññakulasambhūto, |
| mahāratanasañcayo; |
| Asītikoṭiyo hitvā, |
| hiraññassāpi pabbajiṃ. |
420.
| 431 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
432 Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
433 Mahākassapattherassāpadānaṃ tatiyaṃ.