-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.4 Mahāmoggallānattheraapadāna
Buddhavagga
Mahāmoggallānattheraapadāna
375.
| 384 “Anomadassī bhagavā, |
| lokajeṭṭho narāsabho; |
| Vihāsi himavantamhi, |
| devasaṅghapurakkhato. |
376.
| 385 Varuṇo nāma nāmena, |
| nāgarājā ahaṃ tadā; |
| Kāmarūpī vikubbāmi, |
| mahodadhinivāsahaṃ. |
377.
| 386 Saṅgaṇiyaṃ gaṇaṃ hitvā, |
| tūriyaṃ paṭṭhapesahaṃ; |
| Sambuddhaṃ parivāretvā, |
| vādesuṃ accharā tadā. |
378.
| 387 Vajjamānesu tūresu, |
| devā tūrāni vajjayuṃ; |
| Ubhinnaṃ saddaṃ sutvāna, |
| buddhopi sampabujjhatha. |
379.
| 388 Nimantetvāna sambuddhaṃ, |
| sakaṃ bhavanupāgamiṃ; |
| Āsanaṃ paññapetvāna, |
| kālamārocayiṃ ahaṃ. |
380.
| 389 Khīṇāsavasahassehi, |
| parivuto lokanāyako; |
| Obhāsento disā sabbā, |
| bhavanaṃ me upāgami. |
381.
| 390 Upaviṭṭhaṃ mahāvīraṃ, |
| Devadevaṃ narāsabhaṃ; |
| Sabhikkhusaṃghaṃ tappesiṃ, |
| Annapānenahaṃ tadā. |
382.
| 391 Anumodi mahāvīro, |
| sayambhū aggapuggalo; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
383.
| 392 Yo so saṃghaṃ apūjesi, |
| buddhañca lokanāyakaṃ; |
| Tena cittappasādena, |
| devalokaṃ gamissati. |
384.
| 393 Sattasattatikkhattuñca, |
| devarajjaṃ karissati; |
| Pathabyā rajjaṃ aṭṭhasataṃ, |
| vasudhaṃ āvasissati. |
385.
| 394 Pañcapaññāsakkhattuñca, |
| cakkavattī bhavissati; |
| Bhogā asaṅkhiyā tassa, |
| uppajjissanti tāvade. |
386.
| 395 Aparimeyye ito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
387.
| 396 Nirayā so cavitvāna, |
| manussataṃ gamissati; |
| Kolito nāma nāmena, |
| brahmabandhu bhavissati. |
388.
| 397 So pacchā pabbajitvāna, |
| kusalamūlena codito; |
| Gotamassa bhagavato, |
| dutiyo hessati sāvako. |
389.
| 398 Āraddhavīriyo pahitatto, |
| Iddhiyā pāramiṃ gato; |
| Sabbāsave pariññāya, |
| Nibbāyissatināsavo. |
390.
| 399 Pāpamittopanissāya, |
| kāmarāgavasaṃ gato; |
| Mātaraṃ pitarañcāpi, |
| ghātayiṃ duṭṭhamānaso. |
391.
| 400 Yaṃ yaṃ yonupapajjāmi, |
| nirayaṃ atha mānusaṃ; |
| Pāpakammasamaṅgitā, |
| bhinnasīso marāmahaṃ. |
392.
| 401 Idaṃ pacchimakaṃ mayhaṃ, |
| carimo vattate bhavo; |
| Idhāpi ediso mayhaṃ, |
| maraṇakāle bhavissati. |
393.
| 402 Pavivekamanuyutto, |
| samādhibhāvanārato; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
394.
| 403 Dharaṇimpi sugambhīraṃ, |
| bahalaṃ duppadhaṃsiyaṃ; |
| Vāmaṅguṭṭhena khobheyyaṃ, |
| iddhiyā pāramiṃ gato. |
395.
| 404 Asmimānaṃ na passāmi, |
| māno mayhaṃ na vijjati; |
| Sāmaṇere upādāya, |
| garucittaṃ karomahaṃ. |
396.
| 405 Aparimeyye ito kappe, |
| yaṃ kammamabhinīhariṃ; |
| Tāhaṃ bhūmimanuppatto, |
| pattomhi āsavakkhayaṃ. |
397.
| 406 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
407 Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.
408 Mahāmoggallānattherassāpadānaṃ dutiyaṃ.