-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3 Sāriputtattheraapadāna
Buddhavagga
Sāriputtattheraapadāna
146 Atha therāpadānaṃ suṇātha—
141.
| 147 “Himavantassa avidūre, |
| lambako nāma pabbato; |
| Assamo sukato mayhaṃ, |
| paṇṇasālā sumāpitā. |
142.
| 148 Uttānakūlā nadikā, |
| supatitthā manoramā; |
| Susuddhapulinākiṇṇā, |
| avidūre mamassamaṃ. |
143.
| 149 Asakkharā apabbhārā, |
| sādu appaṭigandhikā; |
| Sandatī nadikā tattha, |
| sobhayantā mamassamaṃ. |
144.
| 150 Kumbhīlā makarā cettha, |
| susumārā ca kacchapā; |
| Caranti nadiyā tattha, |
| sobhayantā mamassamaṃ. |
145.
| 151 Pāṭhīnā pāvusā macchā, |
| balajā muñjarohitā; |
| Vaggaḷā papatāyantā, |
| sobhayanti mamassamaṃ. |
146.
| 152 Ubho kūlesu nadiyā, |
| pupphino phalino dumā; |
| Ubhato abhilambantā, |
| sobhayanti mamassamaṃ. |
147.
| 153 Ambā sālā ca tilakā, |
| pāṭalī sinduvārakā; |
| Dibbagandhā sampavanti, |
| pupphitā mama assame. |
148.
| 154 Campakā saḷalā nīpā, |
| nāgapunnāgaketakā; |
| Dibbagandhā sampavanti, |
| pupphitā mama assame. |
149.
| 155 Atimuttā asokā ca, |
| bhaginīmālā ca pupphitā; |
| Aṅkolā bimbijālā ca, |
| pupphitā mama assame. |
150.
| 156 Ketakā kandali ceva, |
| godhukā tiṇasūlikā; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
151.
| 157 Kaṇikārā kaṇṇikā ca, |
| asanā ajjunā bahū; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
152.
| 158 Punnāgā giripunnāgā, |
| koviḷārā ca pupphitā; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
153.
| 159 Uddhālakā ca kuṭajā, |
| kadambā vakulā bahū; |
| Dibbagandhaṃ sampavantā, |
| sobhayanti mamassamaṃ. |
154.
| 160 Āḷakā isimuggā ca, |
| kadalimātuluṅgiyo; |
| Gandhodakena saṃvaḍḍhā, |
| phalāni dhārayanti te. |
155.
| 161 Aññe pupphanti padumā, |
| aññe jāyanti kesarī; |
| Aññe opupphā padumā, |
| pupphitā taḷāke tadā. |
156.
| 162 Gabbhaṃ gaṇhanti padumā, |
| niddhāvanti mulāḷiyo; |
| Siṅghāṭipattamākiṇṇā, |
| sobhanti taḷāke tadā. |
157.
| 163 Nayitā ambagandhī ca, |
| uttalī bandhujīvakā; |
| Dibbagandhā sampavanti, |
| pupphitā taḷāke tadā. |
158.
| 164 Pāṭhīnā pāvusā macchā, |
| balajā muñjarohitā; |
| Saṅgulā maggurā ceva, |
| vasanti taḷāke tadā. |
159.
| 165 Kumbhīlā susumārā ca, |
| tantigāhā ca rakkhasā; |
| Oguhā ajagarā ca, |
| vasanti taḷāke tadā. |
160.
| 166 Pārevatā ravihaṃsā, |
| cakkavākā nadīcarā; |
| Kokilā sukasāḷikā, |
| upajīvanti taṃ saraṃ. |
161.
| 167 Kukkutthakā kuḷīrakā, |
| vane pokkharasātakā; |
| Dindibhā suvapotā ca, |
| upajīvanti taṃ saraṃ. |
162.
| 168 Haṃsā koñcā mayūrā ca, |
| kokilā tambacūḷakā; |
| Pammakā jīvaṃjīvā ca, |
| upajīvanti taṃ saraṃ. |
163.
| 169 Kosikā poṭṭhasīsā ca, |
| kurarā senakā bahū; |
| Mahākāḷā ca sakuṇā, |
| upajīvanti taṃ saraṃ. |
164.
| 170 Pasadā ca varāhā ca, |
| camarā gaṇḍakā bahū; |
| Rohiccā sukapotā ca, |
| upajīvanti taṃ saraṃ. |
165.
| 171 Sīhabyagghā ca dīpī ca, |
| acchakokataracchakā; |
| Tidhā pabhinnamātaṅgā, |
| upajīvanti taṃ saraṃ. |
166.
| 172 Kinnarā vānarā ceva, |
| athopi vanakammikā; |
| Cetā ca luddakā ceva, |
| upajīvanti taṃ saraṃ. |
167.
| 173 Tindukāni piyālāni, |
| madhuke kāsumāriyo; |
| Dhuvaṃ phalāni dhārenti, |
| avidūre mamassamaṃ. |
168.
| 174 Kosambā saḷalā nimbā, |
| sāduphalasamāyutā; |
| Dhuvaṃ phalāni dhārenti, |
| avidūre mamassamaṃ. |
169.
| 175 Harītakā āmalakā, |
| ambajambuvibhītakā; |
| Kolā bhallātakā billā, |
| phalāni dhārayanti te. |
170.
| 176 Āluvā ca kaḷambā ca, |
| biḷālītakkaḷāni ca; |
| Jīvakā sutakā ceva, |
| bahukā mama assame. |
171.
| 177 Assamassāvidūramhi, |
| taḷākāsuṃ sunimmitā; |
| Acchodakā sītajalā, |
| supatitthā manoramā. |
172.
| 178 Padumuppalasañchannā, |
| puṇḍarīkasamāyutā; |
| Mandālakehi sañchannā, |
| dibbagandho pavāyati. |
173.
| 179 Evaṃ sabbaṅgasampanne, |
| pupphite phalite vane; |
| Sukate assame ramme, |
| viharāmi ahaṃ tadā. |
174.
| 180 Sīlavā vatasampanno, |
| jhāyī jhānarato sadā; |
| Pañcābhiññābalappatto, |
| suruci nāma tāpaso. |
175.
| 181 Catuvīsasahassāni, |
| sissā mayhaṃ upaṭṭhahuṃ; |
| Sabbeva brāhmaṇā ete, |
| jātimanto yasassino. |
176.
| 182 Lakkhaṇe itihāse ca, |
| sanighaṇṭusakeṭubhe; |
| Padakā veyyākaraṇā, |
| sadhamme pāramiṃ gatā. |
177.
| 183 Uppātesu nimittesu, |
| lakkhaṇesu ca kovidā; |
| Pathabyā bhūmantalikkhe, |
| mama sissā susikkhitā. |
178.
| 184 Appicchā nipakā ete, |
| appāhārā alolupā; |
| Lābhālābhena santuṭṭhā, |
| parivārenti maṃ sadā. |
179.
| 185 Jhāyī jhānaratā dhīrā, |
| santacittā samāhitā; |
| Ākiñcaññaṃ patthayantā, |
| parivārenti maṃ sadā. |
180.
| 186 Abhiññāpāramippattā, |
| pettike gocare ratā; |
| Antalikkhacarā dhīrā, |
| parivārenti maṃ sadā. |
181.
| 187 Saṃvutā chasu dvāresu, |
| anejā rakkhitindriyā; |
| Asaṃsaṭṭhā ca te dhīrā, |
| mama sissā durāsadā. |
182.
| 188 Pallaṅkena nisajjāya, |
| ṭhānacaṅkamanena ca; |
| Vītināmenti te rattiṃ, |
| mama sissā durāsadā. |
183.
| 189 Rajanīye na rajjanti, |
| dussanīye na dussare; |
| Mohanīye na muyhanti, |
| mama sissā durāsadā. |
184.
| 190 Iddhiṃ vīmaṃsamānā te, |
| vattanti niccakālikaṃ; |
| Pathaviṃ te pakampenti, |
| sārambhena durāsadā. |
185.
| 191 Kīḷamānā ca te sissā, |
| kīḷanti jhānakīḷitaṃ; |
| Jambuto phalamānenti, |
| mama sissā durāsadā. |
186.
| 192 Aññe gacchanti goyānaṃ, |
| aññe pubbavidehakaṃ; |
| Aññe ca uttarakuruṃ, |
| esanāya durāsadā. |
187.
| 193 Purato pesenti khāriṃ, |
| pacchato ca vajanti te; |
| Catuvīsasahassehi, |
| chāditaṃ hoti ambaraṃ. |
188.
| 194 Aggipākī anaggī ca, |
| dantodukkhalikāpi ca; |
| Asmena koṭṭitā keci, |
| pavattaphalabhojanā. |
189.
| 195 Udakorohaṇā keci, |
| sāyaṃ pāto sucīratā; |
| Toyābhisecanakarā, |
| mama sissā durāsadā. |
190.
| 196 Parūḷhakacchanakhalomā, |
| paṅkadantā rajassirā; |
| Gandhitā sīlagandhena, |
| mama sissā durāsadā. |
191.
| 197 Pātova sannipatitvā, |
| jaṭilā uggatāpanā; |
| Lābhālābhaṃ pakittetvā, |
| gacchanti ambare tadā. |
192.
| 198 Etesaṃ pakkamantānaṃ, |
| mahāsaddo pavattati; |
| Ajinacammasaddena, |
| muditā honti devatā. |
193.
| 199 Disodisaṃ pakkamanti, |
| antalikkhacarā isī; |
| Sake balenupatthaddhā, |
| te gacchanti yadicchakaṃ. |
194.
| 200 Pathavīkampakā ete, |
| sabbeva nabhacārino; |
| Uggatejā duppasahā, |
| sāgarova akhobhiyā. |
195.
| 201 Ṭhānacaṅkamino keci, |
| keci nesajjikā isī; |
| Pavattabhojanā keci, |
| mama sissā durāsadā. |
196.
| 202 Mettāvihārino ete, |
| hitesī sabbapāṇinaṃ; |
| Anattukkaṃsakā sabbe, |
| na te vambhenti kassaci. |
197.
| 203 Sīharājāvasambhītā, |
| gajarājāva thāmavā; |
| Durāsadā byagghāriva, |
| āgacchanti mamantike. |
198.
| 204 Vijjādharā devatā ca, |
| nāgagandhabbarakkhasā; |
| Kumbhaṇḍā dānavā garuḷā, |
| upajīvanti taṃ saraṃ. |
199.
| 205 Te jaṭākhāribharitā, |
| ajinuttaravāsanā; |
| Antalikkhacarā sabbe, |
| upajīvanti taṃ saraṃ. |
200.
| 206 Sadānucchavikā ete, |
| aññamaññaṃ sagāravā; |
| Catubbīsasahassānaṃ, |
| khipitasaddo na vijjati. |
201.
| 207 Pāde pādaṃ nikkhipantā, |
| appasaddā susaṃvutā; |
| Upasaṅkamma sabbeva, |
| sirasā vandare mamaṃ. |
202.
| 208 Tehi sissehi parivuto, |
| santehi ca tapassibhi; |
| Vasāmi assame tattha, |
| jhāyī jhānarato ahaṃ. |
203.
| 209 Isīnaṃ sīlagandhena, |
| pupphagandhena cūbhayaṃ; |
| Phalīnaṃ phalagandhena, |
| gandhito hoti assamo. |
204.
| 210 Rattindivaṃ na jānāmi, |
| arati me na vijjati; |
| Sake sisse ovadanto, |
| bhiyyo hāsaṃ labhāmahaṃ. |
205.
| 211 Pupphānaṃ pupphamānānaṃ, |
| phalānañca vipaccataṃ; |
| Dibbagandhā pavāyanti, |
| sobhayantā mamassamaṃ. |
206.
| 212 Samādhimhā vuṭṭhahitvā, |
| ātāpī nipako ahaṃ; |
| Khāribhāraṃ gahetvāna, |
| vanaṃ ajjhogahiṃ ahaṃ. |
207.
| 213 Uppāte supine cāpi, |
| Lakkhaṇesu susikkhito; |
| Pavattamānaṃ mantapadaṃ, |
| Dhārayāmi ahaṃ tadā. |
208.
| 214 Anomadassī bhagavā, |
| lokajeṭṭho narāsabho; |
| Vivekakāmo sambuddho, |
| himavantamupāgami. |
209.
| 215 Ajjhogāhetvā himavantaṃ, |
| aggo kāruṇiko muni; |
| Pallaṅkaṃ ābhujitvāna, |
| nisīdi purisuttamo. |
210.
| 216 Tamaddasāhaṃ sambuddhaṃ, |
| sappabhāsaṃ manoramaṃ; |
| Indīvaraṃva jalitaṃ, |
| ādittaṃva hutāsanaṃ. |
211.
| 217 Jalantaṃ dīparukkhaṃva, |
| vijjutaṃ gagane yathā; |
| Suphullaṃ sālarājaṃva, |
| addasaṃ lokanāyakaṃ. |
212.
| 218 Ayaṃ nāgo mahāvīro, |
| dukkhassantakaro muni; |
| Imaṃ dassanamāgamma, |
| sabbadukkhā pamuccare. |
213.
| 219 Disvānāhaṃ devadevaṃ, |
| lakkhaṇaṃ upadhārayiṃ; |
| Buddho nu kho na vā buddho, |
| handa passāmi cakkhumaṃ. |
214.
| 220 Sahassārāni cakkāni, |
| dissanti caraṇuttame; |
| Lakkhaṇānissa disvāna, |
| niṭṭhaṃ gacchiṃ tathāgate. |
215.
| 221 Sammajjaniṃ gahetvāna, |
| sammajjitvānahaṃ tadā; |
| Atha pupphe samānetvā, |
| buddhaseṭṭhaṃ apūjayiṃ. |
216.
| 222 Pūjayitvāna taṃ buddhaṃ, |
| oghatiṇṇamanāsavaṃ; |
| Ekaṃsaṃ ajinaṃ katvā, |
| namassiṃ lokanāyakaṃ. |
217.
| 223 Yena ñāṇena sambuddho, |
| viharati anāsavo; |
| Taṃ ñāṇaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
218.
| 224 ‘Samuddharasimaṃ lokaṃ, |
| sayambhū amitodaya; |
| Tava dassanamāgamma, |
| kaṅkhāsotaṃ taranti te. |
219.
| 225 Tuvaṃ satthā ca ketu ca, |
| dhajo yūpo ca pāṇinaṃ; |
| Parāyaṇo patiṭṭhā ca, |
| dīpo ca dvipaduttamo. |
220.
| 226 Sakkā samudde udakaṃ, |
| pametuṃ āḷhakena vā; |
| Na tveva tava sabbaññu, |
| ñāṇaṃ sakkā pametave. |
221.
| 227 Dhāretuṃ pathaviṃ sakkā, |
| ṭhapetvā tulamaṇḍale; |
| Na tveva tava sabbaññu, |
| ñāṇaṃ sakkā dharetave. |
222.
| 228 Ākāso minituṃ sakkā, |
| rajjuyā aṅgulena vā; |
| Na tveva tava sabbaññu, |
| ñāṇaṃ sakkā pametave. |
223.
| 229 Mahāsamudde udakaṃ, |
| pathavī cākhilājaṭaṃ; |
| Buddhañāṇaṃ upādāya, |
| upamāto na yujjare. |
224.
| 230 Sadevakassa lokassa, |
| cittaṃ yesaṃ pavattati; |
| Antojālagatā ete, |
| tava ñāṇamhi cakkhuma. |
225.
| 231 Yena ñāṇena pattosi, |
| kevalaṃ bodhimuttamaṃ; |
| Tena ñāṇena sabbaññu, |
| maddasī paratitthiye’. |
226.
| 232 Imā gāthā thavitvāna, |
| suruci nāma tāpaso; |
| Ajinaṃ pattharitvāna, |
| pathaviyaṃ nisīdi so. |
227.
| 233 ‘Cullāsītisahassāni, |
| ajjhogāḷho mahaṇṇave; |
| Accuggato tāvadeva, |
| girirājā pavuccati. |
228.
| 234 Tāva accuggato neru, |
| āyato vitthato ca so; |
| Cuṇṇito aṇubhedena, |
| koṭisatasahassaso. |
229.
| 235 Lakkhe ṭhapiyamānamhi, |
| parikkhayamagacchatha; |
| Na tveva tava sabbaññu, |
| ñāṇaṃ sakkā pametave. |
230.
| 236 Sukhumacchikena jālena, |
| udakaṃ yo parikkhipe; |
| Ye keci udake pāṇā, |
| antojālagatā siyuṃ. |
231.
| 237 Tatheva hi mahāvīra, |
| ye keci puthutitthiyā; |
| Diṭṭhigahanapakkhandā, |
| parāmāsena mohitā. |
232.
| 238 Tava suddhena ñāṇena, |
| anāvaraṇadassinā; |
| Antojālagatā ete, |
| ñāṇaṃ te nātivattare’. |
233.
| 239 Bhagavā tamhi samaye, |
| anomadassī mahāyaso; |
| Vuṭṭhahitvā samādhimhā, |
| disaṃ olokayī jino. |
234.
| 240 Anomadassimunino, |
| Nisabho nāma sāvako; |
| Parivuto satasahassehi, |
| Santacittehi tādibhi. |
235.
| 241 Khīṇāsavehi suddhehi, |
| chaḷabhiññehi jhāyibhi; |
| Cittamaññāya buddhassa, |
| upesi lokanāyakaṃ. |
236.
| 242 Antalikkhe ṭhitā tattha, |
| padakkhiṇamakaṃsu te; |
| Namassantā pañjalikā, |
| otaruṃ buddhasantike. |
237.
| 243 Anomadassī bhagavā, |
| lokajeṭṭho narāsabho; |
| Bhikkhusaṃghe nisīditvā, |
| sītaṃ pātukarī jino. |
238.
| 244 Varuṇo nāmupaṭṭhāko, |
| anomadassissa satthuno; |
| Ekaṃsaṃ cīvaraṃ katvā, |
| apucchi lokanāyakaṃ. |
239.
| 245 ‘Ko nu kho bhagavā hetu, |
| sitakammassa satthuno; |
| Na hi buddhā ahetūhi, |
| sitaṃ pātukaronti te’. |
240.
| 246 Anomadassī bhagavā, |
| lokajeṭṭho narāsabho; |
| Bhikkhumajjhe nisīditvā, |
| imaṃ gāthaṃ abhāsatha. |
241.
| 247 ‘Yo maṃ pupphena pūjesi, |
| ñāṇañcāpi anutthavi; |
| Tamahaṃ kittayissāmi, |
| suṇotha mama bhāsato’. |
242.
| 248 Buddhassa giramaññāya, |
| sabbe devā samāgatā; |
| Saddhammaṃ sotukāmā te, |
| sambuddhamupasaṅkamuṃ. |
243.
| 249 Dasasu lokadhātūsu, |
| devakāyā mahiddhikā; |
| Saddhammaṃ sotukāmā te, |
| sambuddhamupasaṅkamuṃ. |
244.
| 250 ‘Hatthī assā rathā pattī, |
| senā ca caturaṅginī; |
| Parivāressantimaṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
245.
| 251 Saṭṭhitūriyasahassāni, |
| bheriyo samalaṅkatā; |
| Upaṭṭhissantimaṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
246.
| 252 Soḷasitthisahassāni, |
| nāriyo samalaṅkatā; |
| Vicittavatthābharaṇā, |
| āmuttamaṇikuṇḍalā. |
247.
| 253 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivāressantimaṃ niccaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
248.
| 254 Kappasatasahassāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ cakkavattī, |
| rājā raṭṭhe bhavissati. |
249.
| 255 Sahassakkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
250.
| 256 Pacchime bhavasampatte, |
| manussattaṃ gamissati; |
| Brāhmaṇī sāriyā nāma, |
| dhārayissati kucchinā. |
251.
| 257 Mātuyā nāmagottena, |
| paññāyissatiyaṃ naro; |
| Sāriputtoti nāmena, |
| tikkhapañño bhavissati. |
252.
| 258 Asītikoṭī chaḍḍetvā, |
| pabbajissatikiñcano; |
| Gavesanto santipadaṃ, |
| carissati mahiṃ imaṃ. |
253.
| 259 Apparimeyye ito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
254.
| 260 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sāriputtoti nāmena, |
| hessati aggasāvako. |
255.
| 261 Ayaṃ bhāgīrathī gaṅgā, |
| himavantā pabhāvitā; |
| Mahāsamuddamappeti, |
| tappayantī mahodadhiṃ. |
256.
| 262 Tathevāyaṃ sāriputto, |
| sake tīsu visārado; |
| Paññāya pāramiṃ gantvā, |
| tappayissati pāṇine. |
257.
| 263 Himavantamupādāya, |
| sāgarañca mahodadhiṃ; |
| Etthantare yaṃ pulinaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
258.
| 264 Tampi sakkā asesena, |
| saṅkhātuṃ gaṇanā yathā; |
| Na tveva sāriputtassa, |
| paññāyanto bhavissati. |
259.
| 265 Lakkhe ṭhapiyamānamhi, |
| khīye gaṅgāya vālukā; |
| Na tveva sāriputtassa, |
| paññāyanto bhavissati. |
260.
| 266 Mahāsamudde ūmiyo, |
| gaṇanāto asaṅkhiyā; |
| Tatheva sāriputtassa, |
| paññāyanto na hessati. |
261.
| 267 Ārādhayitvā sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Paññāya pāramiṃ gantvā, |
| hessati aggasāvako. |
262.
| 268 Pavattitaṃ dhammacakkaṃ, |
| sakyaputtena tādinā; |
| Anuvattessati sammā, |
| vassento dhammavuṭṭhiyo. |
263.
| 269 Sabbametaṃ abhiññāya, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| aggaṭṭhāne ṭhapessati’. |
264.
| 270 Aho me sukataṃ kammaṃ, |
| anomadassissa satthuno; |
| Yassāhaṃ kāraṃ katvāna, |
| sabbattha pāramiṃ gato. |
265.
| 271 Aparimeyye kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayiṃ ahaṃ. |
266.
| 272 Asaṅkhataṃ gavesanto, |
| nibbānaṃ acalaṃ padaṃ; |
| Vicinaṃ titthiye sabbe, |
| esāhaṃ saṃsariṃ bhave. |
267.
| 273 Yathāpi byādhito poso, |
| pariyeseyya osadhaṃ; |
| Vicineyya vanaṃ sabbaṃ, |
| byādhito parimuttiyā. |
268.
| 274 Asaṅkhataṃ gavesanto, |
| nibbānaṃ amataṃ padaṃ; |
| Abbokiṇṇaṃ pañcasataṃ, |
| pabbajiṃ isipabbajaṃ. |
269.
| 275 Jaṭābhārena bharito, |
| ajinuttaranivāsano; |
| Abhiññāpāramiṃ gantvā, |
| brahmalokaṃ agacchihaṃ. |
270.
| 276 Natthi bāhirake suddhi, |
| ṭhapetvā jinasāsanaṃ; |
| Ye keci buddhimā sattā, |
| sujjhanti jinasāsane. |
271.
| 277 Attakāramayaṃ etaṃ, |
| nayidaṃ itihītihaṃ; |
| Asaṅkhataṃ gavesanto, |
| kutitthe sañcariṃ ahaṃ. |
272.
| 278 Yathā sāratthiko poso, |
| kadaliṃ chetvāna phālaye; |
| Na tattha sāraṃ vindeyya, |
| sārena rittako hi so. |
273.
| 279 Tatheva titthiyā loke, |
| nānādiṭṭhī bahujjanā; |
| Asaṅkhatena rittāse, |
| sārena kadalī yathā. |
274.
| 280 Pacchime bhavasampatte, |
| brahmabandhu ahosahaṃ; |
| Mahābhogaṃ chaḍḍetvāna, |
| pabbajiṃ anagāriyaṃ”. |
281 Paṭhamabhāṇavāraṃ.
275.
| 282 “Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Brāhmaṇo sañcayo nāma, |
| tassa mūle vasāmahaṃ. |
276.
| 283 Sāvako te mahāvīra, |
| assaji nāma brāhmaṇo; |
| Durāsado uggatejo, |
| piṇḍāya caratī tadā. |
277.
| 284 Tamaddasāsiṃ sappaññaṃ, |
| muniṃ mone samāhitaṃ; |
| Santacittaṃ mahānāgaṃ, |
| suphullaṃ padumaṃ yathā. |
278.
| 285 Disvā me cittamuppajji, |
| sudantaṃ suddhamānasaṃ; |
| Usabhaṃ pavaraṃ vīraṃ, |
| arahāyaṃ bhavissati. |
279.
| 286 Pāsādiko iriyati, |
| abhirūpo susaṃvuto; |
| Uttame damathe danto, |
| amatadassī bhavissati. |
280.
| 287 Yannūnāhaṃ uttamatthaṃ, |
| puccheyyaṃ tuṭṭhamānasaṃ; |
| So me puṭṭho kathessati, |
| paṭipucchāmahaṃ tadā. |
281.
| 288 Piṇḍapātaṃ carantassa, |
| pacchato agamāsahaṃ; |
| Okāsaṃ paṭimānento, |
| pucchituṃ amataṃ padaṃ. |
282.
| 289 Vīthintare anuppattaṃ, |
| upagantvāna pucchahaṃ; |
| ‘Kathaṃ gottosi tvaṃ vīra, |
| kassa sissosi mārisa’. |
283.
| 290 So me puṭṭho viyākāsi, |
| asambhītova kesarī; |
| ‘Buddho loke samuppanno, |
| tassa sissomhi āvuso’. |
284.
| 291 ‘Kīdisaṃ te mahāvīra, |
| anujāta mahāyasa; |
| Buddhassa sāsanaṃ dhammaṃ, |
| sādhu me kathayassu bho’. |
285.
| 292 So me puṭṭho kathī sabbaṃ, |
| gambhīraṃ nipuṇaṃ padaṃ; |
| Taṇhāsallassa hantāraṃ, |
| sabbadukkhāpanūdanaṃ. |
286.
| 293 ‘Ye dhammā hetuppabhavā, |
| Tesaṃ hetuṃ tathāgato āha; |
| Tesañca yo nirodho, |
| Evaṃvādī mahāsamaṇo’. |
287.
| 294 Sohaṃ vissajjite pañhe, |
| paṭhamaṃ phalamajjhagaṃ; |
| Virajo vimalo āsiṃ, |
| sutvāna jinasāsanaṃ. |
288.
| 295 Sutvāna munino vākyaṃ, |
| passitvā dhammamuttamaṃ; |
| Pariyogāḷhasaddhammo, |
| imaṃ gāthamabhāsahaṃ. |
289.
| 296 ‘Eseva dhammo yadi tāvadeva, |
| Paccabyatha padamasokaṃ; |
| Adiṭṭhaṃ abbhatītaṃ, |
| Bahukehi kappanahutehi’. |
290.
| 297 Svāhaṃ dhammaṃ gavesanto, |
| kutitthe sañcariṃ ahaṃ; |
| So me attho anuppatto, |
| kālo me nappamajjituṃ. |
291.
| 298 Tositohaṃ assajinā, |
| patvāna acalaṃ padaṃ; |
| Sahāyakaṃ gavesanto, |
| assamaṃ agamāsahaṃ. |
292.
| 299 Dūratova mamaṃ disvā, |
| sahāyo me susikkhito; |
| Iriyāpathasampanno, |
| idaṃ vacanamabravi. |
293.
| 300 ‘Pasannamukhanettosi, |
| munibhāvova dissati; |
| Amatādhigato kacci, |
| nibbānamaccutaṃ padaṃ. |
294.
| 301 Subhānurūpo āyāsi, |
| āneñjakārito viya; |
| Dantova dantadamatho, |
| upasantosi brāhmaṇa’. |
295.
| 302 ‘Amataṃ mayādhigataṃ, |
| sokasallāpanūdanaṃ; |
| Tvampi taṃ adhigacchesi, |
| gacchāma buddhasantikaṃ’. |
296.
| 303 Sādhūti so paṭissutvā, |
| sahāyo me susikkhito; |
| Hatthena hatthaṃ gaṇhitvā, |
| upagamma tavantikaṃ. |
297.
| 304 Ubhopi pabbajissāma, |
| sakyaputta tavantike; |
| Tava sāsanamāgamma, |
| viharāma anāsavā. |
298.
| 305 Kolito iddhiyā seṭṭho, |
| ahaṃ paññāya pārago; |
| Ubhova ekato hutvā, |
| sāsanaṃ sobhayāmase. |
299.
| 306 Apariyositasaṅkappo, |
| kutitthe sañcariṃ ahaṃ; |
| Tava dassanamāgamma, |
| saṅkappo pūrito mama. |
300.
| 307 Pathaviyaṃ patiṭṭhāya, |
| pupphanti samaye dumā; |
| Dibbagandhā sampavanti, |
| tosenti sabbapāṇinaṃ. |
301.
| 308 Tathevāhaṃ mahāvīra, |
| sakyaputta mahāyasa; |
| Sāsane te patiṭṭhāya, |
| samayesāmi pupphituṃ. |
302.
| 309 Vimuttipupphaṃ esanto, |
| bhavasaṃsāramocanaṃ; |
| Vimuttipupphalābhena, |
| tosemi sabbapāṇinaṃ. |
303.
| 310 Yāvatā buddhakhettamhi, |
| ṭhapetvāna mahāmuniṃ; |
| Paññāya sadiso natthi, |
| tava puttassa cakkhuma. |
304.
| 311 Suvinītā ca te sissā, |
| parisā ca susikkhitā; |
| Uttame damathe dantā, |
| parivārenti taṃ sadā. |
305.
| 312 Jhāyī jhānaratā dhīrā, |
| santacittā samāhitā; |
| Munī moneyyasampannā, |
| parivārenti taṃ sadā. |
306.
| 313 Appicchā nipakā dhīrā, |
| appāhārā alolupā; |
| Lābhālābhena santuṭṭhā, |
| parivārenti taṃ sadā. |
307.
| 314 Āraññikā dhutaratā, |
| jhāyino lūkhacīvarā; |
| Vivekābhiratā dhīrā, |
| parivārenti taṃ sadā. |
308.
| 315 Paṭipannā phalaṭṭhā ca, |
| sekhā phalasamaṅgino; |
| Āsīsakā uttamatthaṃ, |
| parivārenti taṃ sadā. |
309.
| 316 Sotāpannā ca vimalā, |
| sakadāgāmino ca ye; |
| Anāgāmī ca arahā, |
| parivārenti taṃ sadā. |
310.
| 317 Satipaṭṭhānakusalā, |
| bojjhaṅgabhāvanāratā; |
| Sāvakā te bahū sabbe, |
| parivārenti taṃ sadā. |
311.
| 318 Iddhipādesu kusalā, |
| samādhibhāvanāratā; |
| Sammappadhānānuyuttā, |
| parivārenti taṃ sadā. |
312.
| 319 Tevijjā chaḷabhiññā ca, |
| iddhiyā pāramiṃ gatā; |
| Paññāya pāramiṃ pattā, |
| parivārenti taṃ sadā. |
313.
| 320 Edisā te mahāvīra, |
| tava sissā susikkhitā; |
| Durāsadā uggatejā, |
| parivārenti taṃ sadā. |
314.
| 321 Tehi sissehi parivuto, |
| saññatehi tapassibhi; |
| Migarājāvasambhīto, |
| uḷurājāva sobhasi. |
315.
| 322 Pathaviyaṃ patiṭṭhāya, |
| ruhanti dharaṇīruhā; |
| Vepullataṃ pāpuṇanti, |
| phalañca dassayanti te. |
316.
| 323 Pathavīsadiso tvaṃsi, |
| sakyaputta mahāyasa; |
| Sāsane te patiṭṭhāya, |
| labhanti amataṃ phalaṃ. |
317.
| 324 Sindhu sarassatī ceva, |
| nadiyo candabhāgikā; |
| Gaṅgā ca yamunā ceva, |
| sarabhū ca atho mahī. |
318.
| 325 Etāsaṃ sandamānānaṃ, |
| sāgaro sampaṭicchati; |
| Jahanti purimaṃ nāmaṃ, |
| sāgaroteva ñāyati. |
319.
| 326 Tathevime catubbaṇṇā, |
| pabbajitvā tavantike; |
| Jahanti purimaṃ nāmaṃ, |
| buddhaputtāti ñāyare. |
320.
| 327 Yathāpi cando vimalo, |
| gacchaṃ ākāsadhātuyā; |
| Sabbe tāragaṇe loke, |
| ābhāya atirocati. |
321.
| 328 Tatheva tvaṃ mahāvīra, |
| parivuto devamānuse; |
| Ete sabbe atikkamma, |
| jalasi sabbadā tuvaṃ. |
322.
| 329 Gambhīre uṭṭhitā ūmī, |
| na velamativattare; |
| Sabbā velaṃva phusanti, |
| sañcuṇṇā vikiranti tā. |
323.
| 330 Tatheva titthiyā loke, |
| nānādiṭṭhī bahujjanā; |
| Dhammaṃ vāditukāmā te, |
| nātivattanti taṃ muniṃ. |
324.
| 331 Sace ca taṃ pāpuṇanti, |
| paṭivādehi cakkhuma; |
| Tavantikaṃ upāgantvā, |
| sañcuṇṇāva bhavanti te. |
325.
| 332 Yathāpi udake jātā, |
| kumudā mandālakā bahū; |
| Upalimpanti toyena, |
| kaddamakalalena ca. |
326.
| 333 Tatheva bahukā sattā, |
| loke jātā virūhare; |
| Aṭṭitā rāgadosena, |
| kaddame kumudaṃ yathā. |
327.
| 334 Yathāpi padumaṃ jalajaṃ, |
| jalamajjhe virūhati; |
| Na so limpati toyena, |
| parisuddho hi kesarī. |
328.
| 335 Tatheva tvaṃ mahāvīra, |
| loke jāto mahāmuni; |
| Nopalimpasi lokena, |
| toyena padumaṃ yathā. |
329.
| 336 Yathāpi rammake māse, |
| bahū pupphanti vārijā; |
| Nātikkamanti taṃ māsaṃ, |
| samayo pupphanāya so. |
330.
| 337 Tatheva tvaṃ mahāvīra, |
| pupphito te vimuttiyā; |
| Sāsanaṃ nātivattanti, |
| padumaṃ vārijaṃ yathā. |
331.
| 338 Supupphito sālarājā, |
| dibbagandhaṃ pavāyati; |
| Aññasālehi parivuto, |
| sālarājāva sobhati. |
332.
| 339 Tatheva tvaṃ mahāvīra, |
| buddhañāṇena pupphito; |
| Bhikkhusaṃghaparivuto, |
| sālarājāva sobhasi. |
333.
| 340 Yathāpi selo himavā, |
| osadho sabbapāṇinaṃ; |
| Nāgānaṃ asurānañca, |
| devatānañca ālayo. |
334.
| 341 Tatheva tvaṃ mahāvīra, |
| osadho viya pāṇinaṃ; |
| Tevijjā chaḷabhiññā ca, |
| iddhiyā pāramiṃ gatā. |
335.
| 342 Anusiṭṭhā mahāvīra, |
| tayā kāruṇikena te; |
| Ramanti dhammaratiyā, |
| vasanti tava sāsane. |
336.
| 343 Migarājā yathā sīho, |
| abhinikkhamma āsayā; |
| Catuddisānuviloketvā, |
| tikkhattuṃ abhinādati. |
337.
| 344 Sabbe migā uttasanti, |
| migarājassa gajjato; |
| Tathā hi jātimā eso, |
| pasū tāseti sabbadā. |
338.
| 345 Gajjato te mahāvīra, |
| vasudhā sampakampati; |
| Bodhaneyyāvabujjhanti, |
| tasanti mārakāyikā. |
339.
| 346 Tasanti titthiyā sabbe, |
| nadato te mahāmuni; |
| Kākā senāva vibbhantā, |
| migaraññā yathā migā. |
340.
| 347 Ye keci gaṇino loke, |
| satthāroti pavuccare; |
| Paramparāgataṃ dhammaṃ, |
| desenti parisāya te. |
341.
| 348 Na hevaṃ tvaṃ mahāvīra, |
| dhammaṃ desesi pāṇinaṃ; |
| Sāmaṃ saccāni bujjhitvā, |
| kevalaṃ bodhipakkhiyaṃ. |
342.
| 349 Āsayānusayaṃ ñatvā, |
| indriyānaṃ balābalaṃ; |
| Bhabbābhabbe viditvāna, |
| mahāmeghova gajjasi. |
343.
| 350 Cakkavāḷapariyantā, |
| nisinnā parisā bhave; |
| Nānādiṭṭhī vicinantā, |
| vimaticchedanāya taṃ. |
344.
| 351 Sabbesaṃ cittamaññāya, |
| opammakusalo muni; |
| Ekaṃ pañhaṃ kathentova, |
| vimatiṃ chindasi pāṇinaṃ. |
345.
| 352 Upatissasadiseheva, |
| vasudhā pūritā bhave; |
| Sabbeva te pañjalikā, |
| kittayuṃ lokanāyakaṃ. |
346.
| 353 Kappaṃ vā te kittayantā, |
| nānāvaṇṇehi kittayuṃ; |
| Parimetuṃ na sakkeyyuṃ, |
| appameyyo tathāgato. |
347.
| 354 Yathāsakena thāmena, |
| kittito hi mayā jino; |
| Kappakoṭīpi kittentā, |
| evamevaṃ pakittayuṃ. |
348.
| 355 Sace hi koci devo vā, |
| manusso vā susikkhito; |
| Pametuṃ parikappeyya, |
| vighātaṃva labheyya so. |
349.
| 356 Sāsane te patiṭṭhāya, |
| sakyaputta mahāyasa; |
| Paññāya pāramiṃ gantvā, |
| viharāmi anāsavo. |
350.
| 357 Titthiye sampamaddāmi, |
| vattemi jinasāsanaṃ; |
| Dhammasenāpati ajja, |
| sakyaputtassa sāsane. |
351.
| 358 Aparimeyye kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sukhitto saravegova, |
| kilese jhāpayī mama. |
352.
| 359 Yo koci manujo bhāraṃ, |
| dhāreyya matthake sadā; |
| Bhārena dukkhito assa, |
| bhārehi bharito tathā. |
353.
| 360 Ḍayhamāno tīhaggīhi, |
| bhavesu saṃsariṃ ahaṃ; |
| Bharito bhavabhārena, |
| giriṃ uccārito yathā. |
354.
| 361 Oropito ca me bhāro, |
| bhavā ugghāṭitā mayā; |
| Karaṇīyaṃ kataṃ sabbaṃ, |
| sakyaputtassa sāsane. |
355.
| 362 Yāvatā buddhakhettamhi, |
| ṭhapetvā sakyapuṅgavaṃ; |
| Ahaṃ aggomhi paññāya, |
| sadiso me na vijjati. |
356.
| 363 Samādhimhi sukusalo, |
| iddhiyā pāramiṃ gato; |
| Icchamāno cahaṃ ajja, |
| sahassaṃ abhinimmine. |
357.
| 364 Anupubbavihārassa, |
| vasībhūto mahāmuni; |
| Kathesi sāsanaṃ mayhaṃ, |
| nirodho sayanaṃ mama. |
358.
| 365 Dibbacakkhu visuddhaṃ me, |
| samādhikusalo ahaṃ; |
| Sammappadhānānuyutto, |
| bojjhaṅgabhāvanārato. |
359.
| 366 Sāvakena hi pattabbaṃ, |
| sabbameva kataṃ mayā; |
| Lokanāthaṃ ṭhapetvāna, |
| sadiso me na vijjati. |
360.
| 367 Samāpattīnaṃ kusalo, |
| Jhānavimokkhāna khippapaṭilābhī; |
| Bojjhaṅgabhāvanārato, |
| Sāvakaguṇapāramigatosmi. |
361.
| 368 Sāvakaguṇenapi phussena, |
| Buddhiyā parisuttamabhāravā; |
| Yaṃ saddhāsaṅgahitaṃ cittaṃ, |
| Sadā sabrahmacārīsu. |
362.
| 369 Uddhatavisova sappo, |
| Chinnavisāṇova usabho; |
| Nikkhittamānadappova, |
| Upemi garugāravena gaṇaṃ. |
363.
| 370 Yadi rūpinī bhaveyya, |
| Paññā me vasumatīpi na sameyya; |
| Anomadassissa bhagavato, |
| Phalametaṃ ñāṇathavanāya. |
364.
| 371 Pavattitaṃ dhammacakkaṃ, |
| sakyaputtena tādinā; |
| Anuvattemahaṃ sammā, |
| ñāṇathavanāyidaṃ phalaṃ. |
365.
| 372 Mā me kadāci pāpiccho, |
| kusīto hīnavīriyo; |
| Appassuto anācāro, |
| sameto ahu katthaci. |
366.
| 373 Bahussuto ca medhāvī, |
| sīlesu susamāhito; |
| Cetosamathānuyutto, |
| api muddhani tiṭṭhatu. |
367.
| 374 Taṃ vo vadāmi bhaddante, |
| yāvantettha samāgatā; |
| Appicchā hotha santuṭṭhā, |
| jhāyī jhānaratā sadā. |
368.
| 375 Yamahaṃ paṭhamaṃ disvā, |
| virajo vimalo ahuṃ; |
| So me ācariyo dhīro, |
| assaji nāma sāvako. |
369.
| 376 Tassāhaṃ vāhasā ajja, |
| dhammasenāpatī ahuṃ; |
| Sabbattha pāramiṃ patvā, |
| viharāmi anāsavo. |
370.
| 377 Yo me ācariyo āsi, |
| assaji nāma sāvako; |
| Yassaṃ disāyaṃ vasati, |
| ussīsamhi karomahaṃ. |
371.
| 378 Mama kammaṃ saritvāna, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| aggaṭṭhāne ṭhapesi maṃ. |
372.
| 379 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
373.
| 380 Svāgataṃ vata me āsi, |
| buddhaseṭṭhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
374.
| 381 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
382 Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo abhāsitthāti.
383 Sāriputtattherassāpadānaṃ paṭhamaṃ.